SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ कश्चिद्विपश्चिदुत्सर्गापवादवेदी सम्यग्दृष्टिदुर्गतिपातभीरुः संविनोऽपि कान्तारे पतितः स्वनिर्वाहमजानामा जीवितव्यरक्षायै वृत्तिं कर्तृकामो विषमिवान्यदैवतवृन्दं तद्भक्तदीक्षितजनं च मन्यानो जिनमतमेव परमरहस्यं चेतसि चिन्तयन् | केनापि मिध्यादृशा भोजनादिदानदाक्षिण्यन हठान्नियमभङ्ग कार्यत इति धृत्तिकान्तार इति गाथार्थः ॥ ५३ ।। एभिराकारैः कृतैः कथं न नियमभङ्ग इत्याहन चलन्ति महासत्ता, सुभिजमाणावि सुद्धधम्माओ । इयरेसि चलणभावे, पइन्नभङ्गो न एएहिं ५४ । व्याख्या-'न चलन्ति' न भ्रश्यन्ति, कस्मात् ?-'शुद्धधर्मात्' सर्वोपाधिविशुद्धसिद्धिवधूदुतादर्हन्मार्गात् , के ? महासत्वा' मेरुवन्निष्प्रकम्पाः, किंभूताः १-'सुभिद्यमाना अपि' सुतराम्-अस्यर्थ दुष्टदानवमानवादिभिररुन्तुदयष्टिमु-14 ष्टिलेष्टुयत्रादिभिः कदर्यमाना अपि, अजातोपसर्गा हि सर्वेऽपि स्वात्मानं सत्त्ववन्तं मन्यन्ते, परं त एव सात्त्विका ये। संवृतेऽपि दुग्र्योपसर्गे जीवितनिरपेक्षतया निर्वाहितस्वाभिग्रहाः स्युरिति। 'इयरेसित्ति' इतरेषां महासत्त्ववदपेक्षया | मन्दसत्त्वानां 'चलनभावे' मुख्यादुत्सर्गमाग्र्गाच्यवने सति 'एभिः' पडाकारैः प्रागुक्तै राजाभियोगादिभिः 'न प्रतिज्ञाभङ्गो' न खीकृतनियमलोपो मनोभावापरावर्तीदिति गाथार्थः ॥ ५४ ॥ भावार्थस्तु पडाकाराणामपि मृगांकलेखादृष्टान्तेन स्पष्टीक्रियते, तथाहि
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy