________________
वाह-राजगणवलसुरक्रमगुरुनिग्रहवृत्तिकान्तारा इति गाथार्थः ॥ ५२ ॥ तेपा षण्णां मध्ये प्रथमं राजाद्यभियोगचतुष्टयमाहराया पुराइसामी, जणसमुदाओ गणो बलं बलिणो। कारंति वंदणाई कस्सवि एए तहसुरावि ॥५२ व्याख्या-'राजा' नृपः, किंविशिष्टः ?–'पुरादिखामी' पुरं-नगरं आदिशब्दाद्वाममण्डल(मडम्ब)कर्बटखेटदेशनभृतयस्तेषां खामी-प्रभुः जनानामिष्टस्वजनसम्बन्धिवान्धवमुख्यानां समुदायो गणः, 'बलिनः' पराक्रमैश्वर्यादिवतो 'बलं' हठः । तथा 'सुरा जिनमतप्रतिकूला मिथ्यात्ववासनावासितवान्ताः क्षुद्रदेवाः, एते कस्यापि सम्यग्दृष्टेर्वन्दनंनमस्करणं आदिशब्दात्पूजनं शीलखण्डनं वा कारयन्तीति गाथार्थः ॥ ५२ ॥ प्रान्त्याभियोगद्वयमाह
गुरुणो कुदिदिभत्ता, जणगाई मिच्छदिद्विणो जे उ। कतारो ओमाई, सीयणमिह वित्तिकंतारं ॥५३॥ या व्याख्या-'गुरवो' मातृपितृभर्तृकलाचार्यधर्माचार्यादयः यदुक्तम्-"पिता माता कलाचार्य,एतेषां ज्ञातयस्तथा।।
वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥१॥" एषां मध्ये ये तु 'कुदृष्टिभक्ताः' शाक्यादिषु भक्तिपराः 'जनकादयः'। है पितृमातृभ्रातृखामिप्रमुखाः 'मिथ्यादृष्टयो मिथ्यात्वपघपथिका अर्थापत्त्या कमपि बलाद्वन्दापयन्ति नियमभकं वा | द कारयन्तीति गुरुनिग्रहः, तदादिष्टकरणमित्यर्थः, 'कतारत्ति' कान्तारो जलफलाद्यशनविकलोरण्यप्रदेशस्तत्र कुसार्थेन । | पतितस्यान्नपानाद्यभावादोमादि 'सीदनं श्रुधादिसहनं तत्रवृत्तिकान्तार इह केनाप्युपायेनाजीविका, कोऽभिप्रायः ?
PL
-X7NE