SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ दिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसक्षतिलकसरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां पविधयतनाखरूपनिरूपणो नाम नवमोऽधिकारःसमाप्तः।नवमं पविधयतनाख्यमधिकारमुक्त्वा दशममाकारपदाधिकारमाह31 आगारा अववाया छ च्चिय कीरंति भंगरक्खट्टा । रायगणवलसुरक्कमगुरुनिग्गहवित्तिकतारं ॥५१॥ व्याख्या-अत्र सम्यग्दर्शने आकारा' उत्सर्गमार्गस्खलनानि अत एवापवादाः यतो जिनशासने उत्सग्गापपादपक्षा-2 युक्तौ 'उस्सग्गसुयं किंची, किंची अववाययं भवे सुत्तं । तदुभयसुतं किंची, मुत्तस्स गमा मुणेयषा ॥१॥" अतो गुणागुणविभागमवलोक्योभयपक्षसेवा कार्या, यदुक्तम्- "तम्हा सवाणुना सबनिसेहो य पवयणे नत्थि। आयं वयं तुलिज्जा लाहाकंखिष्प वाणियो॥१॥" उत्सर्गपक्षस्तु यथाख्यातज्ञानदर्शनचारित्राणां निरतीचारो मार्गः, स तापदधुना। तादृक्कालसङ्घ (संह)ननधृतिबलविकलैः सम्यक् सेवितुं न शक्यते, तदकरणे चात्मविघातः, तद्विघाते चाङ्गीकृतनियमध्वंसः, ततो दुर्गदुर्गतिपरिभ्रमणं, अतोऽपवादसेवनमपि कृत्वा पुनरालोचनादिनाऽऽत्मा शोधनीयः, यदागमः"सवत्थ संजमं संजमाउ अप्पाणमेव रक्खिजा। मुथइ अइवायाओ, पुणोऽवि सोही न याविरई॥१॥" अत एव ते क्रिय-1ई न्ते' सेव्यन्ते, किमर्थम् ?--'भगरक्षार्थ' गृहीतत्रतपालनार्थ, यतः-"वयमंगे गुरु दोसो थेवस्स य पालणा गुणकरी । य। भग्गं गरुयंपि वयं, सगड व न होइ फलहेऊ ॥१॥" ते च कतिसङ्ख्या भवन्ति?-'पडेव'षट्सङ्ख्या एव, ताने
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy