SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ गुणरत्नाकरो मुनिः । सम्प्रीणयन् जनान् धर्मोपदेशैः समवासरत् ॥ १३० ॥ प्रीतिदानं प्रदायैभ्यो, राजा राजजनान्वितः । वन्दित्वा विधिना सूरिमुपाविक्षत्तदन्तिकम् ॥ १३१ ॥ किं स एष महात्माऽसौ, खसन्धाम्भोधिपारगः ।। |चिन्तयन्तमिति स्माह, सूरिस्तं वेत्सि भूप! माम् ? ॥१३२॥ ततो राजा गतारेको, योजिताजलिकुड्मलः । अस्तवीते। विभो! धन्या, जननी त्वामसूत या ॥ १३३ ।। ततः सूरिः स्ववृत्तान्तं, जनानां पुरतो जगौ। एतस्या धर्मसम्पत्तेरेप मे कारणं नृपः ॥ १३४ ॥ इत्यद्भुतं गुरोः श्रुत्वा, जनः संवेगवेगतः। शुश्राव देशनामेना, भवार्णयतरीनिभाम् ॥१३५॥ भो भव्या भवभीमसागरगतैर्मानुष्यदेशादिका । सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् । तयुष्माभिरिमा । पुरातनशुभैरासाद्य सद्योऽनघा, सर्वज्ञप्रतिपादिते व्रतविधौ यत्नं कुरुध्वंतराम् ॥ १३६ ॥ तच्छुत्वा जातसंवेगो, राज्ये न्यस्य सुतं नलः । अमारिघोपणां कृत्वा, दीनादिभ्यो ददौ धनम् ॥ १३७ ॥ यो मया सह चारित्रमादत्ते भवभीलुकः । कुर्वेऽहं तत्कुटुम्बस्य, चिन्तामित्युदघोषयत् ॥ १३८ ॥ लोकरन्तःपुरेणापि, सदादाय व्रतं गुरोः । संवेगपलवोल्लासः, स नलोऽपोषयद्वपम् ॥ १३९ ॥ राजर्पिर्शानचारित्रदर्शनानां निषेवणम् । कृत्वाऽनशनयोगेन, सर्वार्थ-14 मगमदिवम् ॥१४०॥ स मश्री तिलको दीक्षामदाय सह भूभुजा । सौधम्म प्राप्य देवत्वं, भने सेत्स्यति पञ्चमे ॥१४१॥ वस्त्रान्नमाल्यगुणसंस्तवनैः परिमादसन्तोषपोपजनकैर्वरदर्शनं हि । मश्रीशमनितिलकेन यथा विराद्ध, नान्यैस्तथा शिवरमारसिकैविधेयम् ॥ १४२ ॥ प्रान्त्ययतनाचतुष्टयविषये मत्रितिलककथा। इतिश्रीरुद्रपल्लीयगच्छगगनमण्डन-18 कसकसकर
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy