SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ सोऽवादीद्वेत्ति यद्विभुः । तत्तथैव ततो भूपो, महामात्यमतर्जयत् ॥ ११५ ॥ एनं पापं सभायां मे, त्वमानवसि नियशः । श्लाघसे च समत्वेन, निर्ममैजैनसाधुभिः ॥ ११६ ।। भक्तपानप्रशंसादि, कुर्वताऽमुष्य पाप्मनः । खें सम्पनत्वं । मम प्राणांश्चासन्निर्गमितानि भोः ! ॥ ११७ ।। निर्भपैयं पदाष्टं, भूधवस्त व्यपालधा। शिक्षाकृते च तत्स्थाने, |परं मनिवरं न्यधात् ॥ ११८ ॥ नियमभ्रंशतो जातपश्चात्तापः स धीसखः । प्रायश्चित्तमुपादाय, पुनः सम्यक्त्वमा यत् ॥ ११९ ॥ असिचक्रमणप्राय, पालयन् धर्ममाईतम् । ज्ञात्वा राज्ञा क्षमयित्वाऽस्थापि स खपदे पुनः ॥ १२०॥ घातकोऽपि मृतीतोऽवादीद्भपं मया व्रतम् । जगृहे भावतो जैनमुचितं यत्कुरुष्व तत् ॥१२१ ॥ ततो राजाऽऽदिशन्मल्लान्मुञ्चतैनं तपखिनम् । यद्रोचतेऽस्मै तत्कुर्यात्कर्त्तव्यं सुष्टसुष्ठुना ॥ १२२ ॥ किन्तु नीलमहीपालो, निप्राशोऽयं मया कुधीः । युद्धे कृते त्वझीघात, इति चिन्तयति स्म राट् ॥ १२३ ।। तदा मृगवरं यक्षमुद्दिश्य विहिताष्टमः । राजा पौषधशालायां, तस्थिवान् सुस्थिराशयः ॥ १२४ ॥ ज्ञात्वा यक्षोऽपि तद्भावं, बघ्वा नीलमिलापतिम् । नलभूपालपादाने, लोठयामास लेष्टुवत् ॥ १२५ ॥ नलस्त स्याह रे नील !, किं करोमि तवाधुना । सोऽप्यूचे यच्छरण्यानां क्रियते । तत्कुरुष्य भोः!, ॥१२६ ॥ उन्मोच्य बन्धनादाज्ञां,मानयित्वा नलो नृपः । नीलं सत्कृत्य च प्रेषीयक्षेणैष निजं पुरम् । ॥ १२७ ॥ खं राज्यं जिनधर्म च, निस्सपत्नं स पालयन् । सुखेन गमयामास, वासरान् सुरराजषत् ॥ १२८ ॥ खराज्ये प्रतितिष्ठासुमा संयमोन्मुखम् । नृपं विज्ञपयामासुरागत्योद्यानपालकाः ॥ १२९ ॥ देवाध नन्दनोद्याने,
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy