________________
SARAN
तुरः । प्रत्याख्यातोऽखिलैवैद्यैवैद्यविद्यापरैरपि ॥ १०० ॥ परिव्राजकवेषेण, वैद्येनैकेन धीसवः । नीरुक् चक्रे ततोऽ-3 मुष्य, पक्षपातं बभार सः ॥ १०१ ॥ इष्टासनानपानानि, प्रथमालापपूर्वकम् । तस्मै सहस्रशो दचे, तं वखे पर्यदी-18 धिपत् ॥ १०२ ॥ सोऽपि धूर्ततया धर्ममनिन्दन् परमार्हतम् । कोमलैर्वचनालाप, रअयामास धीसखम् ॥ १०३ ॥ तत्प्रीतिप्राणितो मत्री, धात्रापालस्य संसदि । सभ नीत्या गुणानस्य, वारं वारमवर्णयत् ॥ १०४ ॥ किमेतदिति । भूपेन, पृष्टोऽभाषिष्ट धीसखः । किमुच्यते गुणोत्कर्षो, हर्षादस्य विभो ! भुवि ॥ १०५ ।। नृपोहद्धर्मदावस्य, स्फुरद-18 कारवृष्टिभम् । शृण्वस्तद्वचनं धुन्वन् , शिरश्चैवं जगाद तम् ॥ १०६ ॥ पाखण्डिनोऽस्यासद्भूतान्, गुणान् ब्यावर्णयन् जड ! । सम्यक्त्वचिन्तारत्वं किं, कर्दमान्तः क्षिपस्यहो ? ॥१०७॥ एवमुक्तोऽपि राज्ञा सोऽमुञ्चस्तत्पक्षपातताम् ।। जगौ सत्कीर्तनात्कायें, किं सम्यक्त्वे भवेद्विभो! ॥ १०८ ॥ एकदा पृथिवीस्थानात्, नृपतेश्वरपूरुषैः । प्रेषितः खाधिपतये, लेखस्तत्र मियीवान् ।। १०९ ॥ खामिन्नीलनरेन्द्रेण, परिव्राजकवेषभूत् । पञ्चत्रिंशत्शारेदश्यस्तमालश्यामलच्छविः ॥ ११० ॥ वाचालो वैद्यविद्याविदेकः प्रेष्यत पूरुषः । युष्मद्याताय कर्तव्यः, प्रयत्नस्तस्य निग्रहे ॥११॥ युग्मम् । एकान्ते वाचयित्वा तं, लेखं कृत्वा च खण्डशः । गूढमन्त्रः समादिक्षत्तहाय भटानृपः ॥ ११२ ॥ एन-1 मायान्तमास्थाने, मला आलोक्य तत्क्षणात् । बध्वा यावद्दुसिवेश्माभिमुखं श्रागचालयन् ॥ ११३ ॥ कङ्कलोहमयी। तावच्छखिका तत्कटीतटात् । पपात सा नरेन्द्राय, दत्ता तैः पश्यतां नृणाम् ॥ ११४ ॥ राजोचे तं किमेतकोः!