SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'चउसदहणलिंगति चत्वारि श्रद्धानानि त्रीणि च लिङ्गानि यत्र तच्चतुःश्रद्धानत्रिलिङ्गं, 'दसविणय'त्ति, दश। विनयाश्च तिस्रः शुद्धयश्चार्फत्वाद्गताः पञ्च दोषाश्च यत्र तद्दशविनयत्रिशुद्धिपञ्चगतदोपम् । 'अट्ठप्रभावण'त्ति, अष्ट प्रभा-12 नाश्च भूषणानि च लक्षणानि च तेषां प्रत्येकं प्रत्येकं पञ्च विधाः पञ्च प्रकारास्तैः संयुक्तं सहितं. 'छब्धिह'त्ति, पहिया यतना आकारश्च यत्र तत् पविधयतनाकारं, 'छम्भावण'त्ति, पनिर्भावनाभिर्भावितं वासितम् , 'छट्ठाण'त्ति,पट् स्थानानि । यत्र तत् षट्स्थानम्, 'इय सत्तसट्ठिति इत्यमुना प्रकारेण सप्तपष्टिलक्षणभेदैर्विशुद्धं निर्दूपणं सम्यक्त्वं भवतीति । माज्ञेयं । चकारावत्र समुच्चयार्थाविति. गाथायगार्थः ॥५-६ ॥ एते द्वारगाथे कैः कृते ? इत्याह,पुवमुणीहि कयाणं, गाहाणमिमाण कमवि भावत्थं । थोवक्खरेहि पयडं, वुच्छं सङ्केवरुइपत्थं ॥७॥ व्याख्या-अत्र प्रकरणकर्ता अहमिति स्वात्मानं निर्दिशति ततोऽहं 'कमपि' रहस्यभूतं 'भावार्थ, परमतत्त्वं अनयोर्गाVथयोः पूर्वमुनिभिः कृतयोर्वक्ष्ये इति सम्बन्धः । तत्र मन्यन्ते त्रिकालावस्थामिति मुनयः पूर्वे च ते मुनयश्च पूर्वमुनयः । पूर्वाचार्यास्तैः कृतयोः, 'स्तोकाक्षरैः' अल्पवणेः 'प्रकटं' सुबोधं सङ्केपरुचीनां स्वल्पग्रन्थश्रयणाभिलाषिणां पथ्यं हितं वक्ष्ये' कथयिष्यामीति गाथार्थः, ॥ ७ ॥ तेषु भेदेष्वाद्यस्य श्रद्धानस्य चतुरो भेदानाह
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy