SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ दीप्यत इप्ति, ध्यायन् साहसमाद्रिये ॥ १६१ ॥ शस्त्राणि प्रगुणीकृत्य, चौरैः सह रणाशणम् । कुर्वनहं महापोरं, सुरैरप्यभिनन्दितः ॥ १६२ ॥ एकन शरघातेन, दश द्वादश पञ्चषान् । स्तेनाननैष कीनाश-निशान्तासिथितामहम् ५ ॥ १६३ ॥ निमेषाद् यातिते चौर-शते तेऽपि ममोपरि । सम्भूय कोपतः पेतुरिव कीनाशकिङ्कराः ॥ १६४ ॥ शीर्ष मे कणशः कृत्या, बड्वा च बदरीतरौ । मुषित्वा वेश्मसर्वखं, जग्मुश्चौरा यथाऽऽगतम् ॥ १६५ ॥ रक्ता, कुण्डलोलासि, मच्छिरो बदरीस्थितम् । निर्वाधं बदरजातं, प्राश्चत्तस्थौ यथासुखम् ॥ १६६ ॥ सूर्योदयेऽथ कोलीस्वं, पदराखादि तच्छिरः । सजीवमिति विज्ञायाऽऽददिरे नागरा नराः ॥ १६७ ॥ अङ्गोपाङ्गानि सर्वाणि, सम्पिणमोपरि तन्न्यधुः । ततोऽहं रूपलावण्य-भागभूवंतरां पुनः ॥ १६८ ॥ मयाऽयं खानुभूतोऽर्थः, प्रत्यपादि भवत्पुरः ।। यो न मन्येत तहत्तां, धूर्तानां सोऽध भोजनम् ॥१६९॥ शशोऽयोचदयो कस्तेऽलीकं कुर्या दिदं वचः। प्रमाणितं पुसवृत्तं, स्मृतिरामायणेषु यत् ॥ १७० ॥ तथाहि-यमदनिऋषिः पूर्वमभूद्भार्याऽस्य रेणुका । यां नेमुस्तरवः पुष्पा-| निः शीलप्रभावतः ॥ १७१ ॥ अथावापहृतं दृष्ट्वा, नृपं सर्वाङ्गसुन्दरम् । रेणुका समभूत्तत्र, रागादाश्लेषशालिनी | ॥ १७२ ॥ अथानमस्थतो वृक्षान्, वीक्ष्य शीलच्युतां च ताम् । मन्यानो यमदमिर्दोक, पशुरामं समादिशत् । ४॥ १७३ ॥ समातुरस्याः पापायाविछन्धि शीर्ष खपर्शना । सेनापि पितुरादेशः, तथैव पिदधे क्षणास् ॥ १७ ॥ यमदमिसदा तुष्टो, राम साह करं श्रृणु । सोऽप्यूचे तात! मे माता, पुनर्जीवन्तु सत्वरम् ॥ १७५ ॥ एवमस्त्विति ।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy