________________
*
*
तेनोक्ते, सजीवाजनि रेणुका । सद्भूतं चेदिदं भ्रातर्जीवितस्त्वमपीह तत् ॥ १७६ ॥ जरासन्धोऽपि भूपाला, खण्डद्वितययोजनात् । जरया सजितो राज-सहनाधीश्वरोजनि ॥ १७७ ॥ अन्यच श्रूयते सुन्दनिसुन्दौ द्वौ सहो
दरी । असुरी सुरवृन्दस्य, क्षषकालवदत्थिती ।। १७८ ॥ पोलोण्याथ गीवाणैस्तद्धाय तिलोत्तमा । तिल तिलर *स्वदेहेभ्य. उपादाय विनिर्ममे ॥ १७९ ॥ सर्वाङ्गसुन्दराकारा, मोहिनी सर्वकामिनाम् । प्रणम्य सा सुरान् साह,
सुधामधुरया मिरा ॥ १८० ॥ यत्कर्त्तव्यं मया देवा-स्तदादिशत तेऽपि ताम् । प्रोघुरुद्धर नः सुन्द-निसुन्दातकसंकटात् ॥१८१॥ इत्याज्ञां शिरसि न्यस्य, ययौ तत्र तिलोत्तमा । यत्र तावसुरी सुन्द-निसुन्दौ परितिष्ठतः ॥१८२॥ हारा हारकेयूर-नूपुरादिविभाषिता । सम्पोच्चकुला शाशीपकनेमोशनना ॥ १८३ ॥ सा ताभ्यां युगप-14 दृष्टा, राष्टपीयूषपारणम् । ततश्च सानुरागी तो, तस्यामेव बभूवतुः ॥१८४॥ युग्मम् । तदास्ये युध्यमानी ती.* शरस्त्रैश्च दारुणैः । मृतो बन्धू अपि हहा, स्त्रीभिः को न विडम्पितः १ ॥ १८५ ॥ उक्तञ्च-स्त्रीणां कृते प्राप्तयुगस्य भेदः, सम्बन्धमेदे त्रिय एव मूलम् । अप्राप्तफामा वहयो नरेन्द्रा, नारीभिरुच्छेदितराजवंशाः ॥ १८६ ॥ देवागलबसंयोगात्, साता चेत्तिलोत्तमा । लूनलमैस्तदोपाईस्त्वदचं किं न जायताम् ? ॥ १८७ ॥ श्रूयते शैशवे वायु-सुतो मातरमजनाम् । अनाक्षीको ममाहारः, क्षुधितस्स भविष्यति? ॥ १८८ ॥ सोचे वत्सातिरकानि, फलानि तव भोजनम् । तेनापि जयहे सूर्योऽथोचन् पक्कफलश्रमात् ॥ २८९ ॥ सेनापि चूर्णितं तच, वीक्ष्य माता
*