SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ततो वायुसुतोऽवादीद्यत्त्वं रक्षोरणं व्यधाः । आख्यश्च वृत्तं तेन स्था (स्ता ) चवापि हि हितं सखे ? ॥ १४७ ॥ इति दूतवचः श्रुत्वा, जटायुर्जातपक्षतिः । उड्डीय व्योममार्गेण, त्रिदशाश्रयमाश्रयत् ॥ १४८ ॥ यदि शैलसमो गृभो, जटायुरभवत्पुरा । तत्किं (तदा) ढिको महाकायः, कण्डरीक ! भवेन्न किम् ? ॥ १४९ ॥ एलाषाढमथावादीत्, कण्डरीको गतोत्तरः । ब्रूहि त्वमपि किञ्चिन्नः स्वानुभूतं महाद्भुतम् ॥ १५० ॥ एलापाढोऽप्यवग् बन्धो !, यौवने धनलोलुपः । नटितो धातुवादाद्यैर्व्यसनैर्निरगां गृहात् ॥ १५१ ॥ बिलमत्र रसो पत्र, भूधरोऽत्र सधातुकः । एवमाशाप्रहप्रस्तो, बम्भ्रमीमि स्म भूतलम् ॥ १५२ ॥ एकदेयागमो लेभे यद्योजनसहस्रके । पूर्वस्यां भूधरस्तत्र, रसो वेधसहस्रकृत् ॥ १५३ ॥ शिलया रसरन्ध्रास्यं, छन्नं योजनमानया । तां चोत्पाट्य रसं धीरा, ग्रह्णन्ति स्वर्णकुण्डतः ॥ १५४ ॥ योजनानां शतमितैः क्रमैः क्रामन्नहं महीम् । गिरौ गत्वोत्पाट्य शिलामगृहं कुण्डतो रसम् ॥ १५५ ॥ पुनस्तच्छिलयाऽऽच्छाद्य, गृहमेत्य ततो रसात् । घनं कनकमुत्पाद्य, धनदोपमताममाम् ॥ १५६ ॥ भोगानभङ्गुरान् भुञ्जन्नर्थिभ्यो द्रविणं ददत् । प्रसिद्धिमगमं लोके, लोकेश इव मूर्त्तिमान् ॥ १५७ ॥ प्रेयसीभिः समं गीत-नृत्यना - दिनकेलिभिः । क्रीडन् शचीपतिं मेने, न तृणायापि सम्पदा ॥ १५८ ॥ प्रसिद्धिं च समृद्धिं च मम विज्ञाय दारुणाः । निशायां निशितास्त्रौघकराचीरा गृहेऽपतन् ॥ १५९ ॥ कृतसिंहनिनादास्ते, स्तेनाः पञ्चशतीमिताः । प्रवृत्ता लुटितुं गेह - सारं यावद् दुराशयाः ॥ १६० ॥ तावत्कथं मे न्यायात्तो, जीवतो वित्तसञ्चयः 1 चौरैर्य
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy