SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ कार्यकारणभूतं तत्तदस्ति, यथा घटकारणं मत्पिण्डः, तथा चायं तम्मानथा, अतः अवश्यमस्त्यात्मा, न केवलमनुमानगम्यः, किन्तु ज्ञानदृष्टीनां प्रत्यक्षः, इति येषां धिषणा पोस्फुरीति तेषां सम्यक्त्वस्थानता ज्ञायत इति प्रथम जीवसत्ताख्यं स्थानमिति गाथार्थः ॥ ६ ॥ ___ अथ द्वितीयं जीवनित्यत्वस्थानस्वरूपमाहदबट्टयाइ निच्चो उप्पायविणासवजिओ जेणं । पुवकयाणुसरणओ पज्जाया तस्स उ अणिचा ॥६१॥ व्याख्या-इह ोकान्तानित्यवादिन आत्मनोऽनित्यत्वमेव प्रकटयन्ति, तञ्च विचार्यमाणं विशरारुतामावहतिः । एकान्तानियो घात्मा क्रमेणार्थक्रियां कुर्याद्योगपद्येन का ?, न तावत्क्रमेण, तस्य द्वितीयक्षणे विनष्टत्वात् , क्रमस्तु । क्षणान्तरावस्थायिन एव स्यात् , तथा च सति कल्पान्तेऽपि न तद्विप्रतिपत्तिः, अतो बलादेवापतितं नित्यत्वं, नापि योगपद्येन, खोत्पादवैयत्र्यात्कथं सर्वदेशकालभाविक्रियाऽऽविष्करणं सात् , द्वितीयक्षणे विनष्टत्वात् , अतो न क्रियाकारित्वं, ततः क्रमयोगपद्याभ्यामर्थक्रियाऽकारित्वादवस्तुत्वप्रसङ्गः । नाप्येकान्तनित्य आत्मा, 'अप्रच्युतानुत्प-10 नस्थिरैकस्खभा नित्यमिति तु नित्यलक्षणं, तश्चात्र न सङ्गच्छते, इच्छाद्वेषप्रयत्नप्रसादायेकभावपरिहारेण भावान्तरसं-18 श्रयणाबलादापतितमनित्यत्वम् ,एकत्वभावाभावात् ,अत एयाह-'दच'त्ति अयमात्मा द्रव्यापेक्षया 'नित्यः' शावतो 'येन' हेतुना 'उत्पादविनाशविरहितः' न कदाचिदप्ययमुत्पद्यते विपद्यतेच, अनाद्यनन्तकालावस्थायित्वेन ध्रुवत्वात् , नन्वेवं 2
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy