________________
*4-
बुवाणेनाचार्येण नित्यैकान्तपक्ष एव कक्षीकृतः अतस्तन्निरासायाह-'पुचत्ति' पूर्वकृतानुस्मरणात् मयेयं पूर्वजन्मनि । |श्रीमदईत्प्रतिमा कारिताऽऽसीद् , अधुना तदयलोकनात् ,प्रत्यभिज्ञाने जातिस्मरणम् , अत एव तु तस्य 'पर्याया' भवाभवान्तरगमनानि सादिसान्तकालवैशिष्टयेन 'अनिसा'नश्वराः,एतावताऽऽत्मा नित्यः,तत्पर्यायास्त्वनिस्याः,नच कदाचिहव्यं पर्यायवर्जितं स्यात् , उक्तं च-"द्रव्यं पर्यायवियुत, पर्याया द्रव्यवर्जिताः । क कदा कन किरूपा?, दृष्टा 5 मानेन केन वा १ ॥१॥" अतो द्रव्यपर्यायाणां कथचिनेदाभेदाङ्गीकारेण नित्यानित्योऽयमात्मा, उत्पादन्ययनोच्ययुक्तत्वात् , यथा-"घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्पलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥१॥"|| एवं निश्चलीकृते खान्ते सम्यक्त्वस्थानता ज्ञायत इति द्वितीय स्थानमिति गाथार्थः ॥ ६१॥ __ अथ तृतीयं काख्यं स्थानमाहकत्ता सुहासुहाणं कम्माण कसायजोयमाईहिं । मिउदंडचक्कचीवरसामग्गिवसा कुलालुव्व ॥ १२ ॥
व्याख्या-अयमात्मा 'कर्ता' करणशीलः, केषाम् ?-'शुभाशुभानां कर्मणां' ज्ञानावरणप्रभृतीनामष्टानां, न तु । जगदादीनाम्, इह हि केचनापि मिथ्यात्वान्वितविलोचनास्त्रिलोचनकृतं विश्वं मन्यन्ते, तथाहि-उर्वीपर्वततर्वादिकं । सर्व सकर्तृकं, कार्यत्वात् , यद्यत्कार्य तत्तत्सकर्तृकं, यथा घटः, तथा चेदं, तस्मादीश्वरकर्तृकमित्येतद्वचो विचारचतुर-18 चेतोभिर्विचार्यमाणं वन्ध्यातनन्धयलीलामाकलयति, तथाऽप्यभ्युपगम्य ब्रूमः-स भवदभिमतः कर्त्ता मूर्तोऽमूतों का
KARYA
*
**
***