________________
%+र
+रम
द्वितीयं लक्षणं, की ज्ञानावरणाद्यष्टकर्मणामुपार्जनादिति तृतीयं लक्षणं, 'भोरताच' पुण्यपापयोः उपभोक्तृत्वादिति । चतुर्थ लक्षणम् , 'अस्ति ध्रुवं निर्वाणं' सकलकर्मक्षयान्मोक्ष इति पञ्चमं लक्षणं, 'तस्य' निर्वाणस्य 'उपायश्च' उप-15 क्रमः शुक्लध्यानादीति षष्ठं लक्षणम् , एवं षद् स्थानानि । एषां च सम्यकपरिज्ञानादवश्यं सम्यक्त्वस्य सत्त्वं ज्ञायत इति द्वारगाथार्थः ॥ ५९॥ | एतेषां षण्णामपि मध्ये प्रथमस्थानकस्वरूपमाह
आया अणुभवसियो, गमइ राह चित्तचेयणाईहिं । जीवो अस्थि अवस्सं पञ्चक्खो नाणदिट्ठीणं ॥६॥ | व्याख्या-इह हि केचिदनादिमिथ्यात्ववासनावासितस्वान्ताः शाक्यादयः परमार्थावे दिन आत्मानं प्रत्यात्मवैरिणो विप्रतिपद्यन्ते, इत्थं च तदभावमावेदयन्ति, तथाहि-नास्त्यात्मा स्पर्शनरसनप्राणचक्षुःश्रोत्ररूपपञ्चविधप्रत्यक्षेण है गृहीतुमशक्यत्वात् , तदभावाच नानुमानादिभिः, यद्यत्प्रत्यक्षं न गृह्यते ततनास्ति, यथाऽऽकाशकुशेशयं, तथा चायं, तस्मानास्त्येवात्मेति । तन्निरासायाह-'आत्मा' जीवः 'अनुभवसिद्धः' खसंवेदनज्ञानानुभूतः, आत्माऽऽत्मनाऽऽत्मानं, है सुविशुद्धध्यानसंवलितः पश्यति, चैतन्यरूपत्वात्तस्य, अतः प्रत्यक्षीभूतः, तदनुमानगम्यतामयाह-गम्मईसि तयार
तेन प्रकारेण 'गम्यते' अवबुध्यते परीक्षकैरिति,कैः?-'चित्तचैतन्यादिभिः' ज्ञानं च चैतन्यं च ज्ञानचैतन्ये आदिशब्दासुखदुःखेच्छादयस्तैरिति, अत्र साधनं चेदम्-अस्यात्मा, चैतन्यसुखदुःखेच्छादिकार्याणां कारणभूतत्वात् , यद्य