________________
%3D
ता कूडनिवो करुणसरं रुयइ तप्पुरओ ॥ २१८॥ दइए चएसु तमेयं किरियं छुट्टैमि जेण कट्ठाओ। नियजीवियदाणेणवि | तं रक्खंति कुलजाया ॥२१९ ॥ तो सा चिंतइ जायइ भवे भवे फ्यियमो न उण धम्मो । तम्हा जंवा तं वा होउ न खंडेमि नियनियमं ॥ २२० ॥ एवं झायंतीए खणेण खीणेसु घाइकम्मेसु । तीए संदेहहरं केवलनाणं समुप्पन्न | ॥ २२१ ॥ आसन्नडियदेवीहि झत्ति तीए समप्पिया मुद्दा । तत्तो तीइ वि लोओ चउमुट्ठीहिं सिरंमि कओ ॥ २२२॥ उवविसिय देवविहिए सुवण्णकमलंमि साहए धम्म । ततो फ्यडीहोउं खामइ सा वंतरीवि तयं ॥ २२३ ॥ पडिबोडिय दुल्ललिएण संजयं सा य नाय लोयं । निवाणं संपत्ता सत्तुंजयगिरिवरसिरंसि ॥ २२४ ॥ नायं नाउं भुवणम| हियं चंदलेहासईए, संमत्तमी वयचयमहारुक्खमूलायमाणे। नो कायबो नरगजणगो जीवियंतेवि भंगो, जेणं तुम्भे लहह सयलं सासयं मुक्खसुक्खं ॥ २२५ ॥ भावनाषदकविषये चन्द्रलेखाकथा । इतिश्रीरुद्रपलीयमच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसञ्चतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां सम्यक्त्व
पड्भावनाखरूपनिरूपणो नामैकादशोऽधिकारः समाप्तः ॥ & एकादशं सम्यक्त्वषड्भावनाखरूपाधिकारमुक्त्वा द्वादशं सम्यक्त्वषड्लक्षणस्वरूपाधिकारमाहअस्थि जिओ तह निच्चो कत्ता भुत्ता य पुण्णपावाणं । अस्थिधुवं निव्वाणं तस्सोवाओ य छट्ठाणा ॥५९॥ व्याख्या-'अस्ति' विद्यते 'जीवः' आत्मेति निश्चयात्प्रथमलक्षणम् । तथा स जीयो नित्यः' शाश्वतो द्रव्यापेक्षयेति |
*
*
*
*