________________
६ श्रियमशिश्रयत्, । मृगाङ्कलेखाचरितं विभाव्याफारान् षडप्युज्झत दुर्विपाकान् । सम्यक्त्वमत्रीश्वर एप युष्मान् , । यथाऽभितः सिञ्चति मुक्तिराज्ये ॥ १॥" सम्यक्त्वषडाकारविषये मृगाङ्कलेखाकथा । इति श्रीरुद्रपल्लीयगच्छगगन
मण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां 18 सम्यक्त्वषडाकारखरूपनिरूपणो नाम दशमोऽधिकारः समाप्तः ॥
दशमं सम्यक्त्वपडाकारखरूपाधिकारमुक्त्वा एकादशं भावनापद्वारमाह
भाविज मूलभूयं दुवारभूयं पइनिहिभूयं । आहारभायणमिमं सम्मत्तं चरणधम्मस्स ॥ ५५॥ __ व्याख्या-मूलभूतं द्वारभूतं प्रतिष्ठानभूतं निधिभूतम् आधारभूतं भाजनभूतं सम्यक्त्वं 'चरणधर्मस्व' यति-11 श्रावकधर्मस्य 'भावयेत्' विचारयेदिति गाथार्थः ॥ ५५ ॥ एषां षण्णामपि खरूपं गाथात्रयेण प्रपञ्चयन्नाहदेइ लह मुक्खफलं, दसणमूले दढमि धम्मदुमे । मुत्तुं दसणदारं न पवेसो धम्मनयरम्मि ॥५६॥ नंदइ वयपासाओ दंसणपीलंमि सुप्पइट्टमि । मूलुत्तरगुणरयणाण दंसणं अक्खयनिहाणं ॥ ५७ ॥ समत्तमहाधरणी आहारो चरणजीवलोगस्स । सुयसीलमणुन्नरसो दंसणवरभायणे धरइ ॥ ५८॥ N व्याख्या-'देइ'त्ति अर्यापत्त्या तत्सम्यक्त्वं दर्शनमूले तत्त्वावबोधस्कन्धे 'धर्मद्रुमे' यतिश्रावकधर्मरूपे वृक्षेत्र