SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ढे निश्चले सति 'मोक्षफलं' मुक्तिसुखफलं ददातीति प्रथमा भावना । 'मुत्तत्ति 'धर्मनगरे' पुण्यपुरे दर्शनद्वारं, मक्त्या विहाय 'न प्रवेशो' नान्तर्गमनम् , अपरस्मिन्नपि नगरे गोपुरद्वारं विना प्रवेशो न स्यादिति द्वितीया भावना । नंदइ'त्ति 'ब्रतपासादो' यतिश्राद्धव्रतसौधं 'दर्शनपीठे' सम्यक्त्वस्थटकबन्धे 'सुप्रतिष्ठे' समन्तानिश्चले 'नन्दति' चिरकालं तिष्ठतीति तृतीया भावना । 'मूलु'त्ति ( मूलु इत्यादि ) भूलगुणाः-पञ्च महाप्रतानि उत्तरगुणास्तु पिण्डविशुध्यादयः, ते चामी-"पिंडस्स जा चिसोही समिइओ भावणा तवो दुविहो । पडिमा अभिग्गहावि य उत्तर-5 गुणमो वियाणाहि ॥ १॥” श्रावकस्य तु मूलगुणाः पश्चाणुव्रतानि उत्तरगुणास्त्रीणि गुणव्रतानि चत्वारि शिक्षातानि, अथवा “पञ्चक्खाणाऽभिरॅगह सिक्खा तैय पडिमै भावोखिो । धम्मी चिंता पूयाँ गिहि उत्तरगुण इगुणन- उई ॥१॥" एत एच रनानि उत्कृष्टत्वादुपादेयत्वाच्च वसूनि तेषां मूलोत्तरगुणानाम् 'अक्षयं' शाश्वतं निधानमिव । निधिरक्षयनिधानं 'दर्शन' सम्यक्त्वं स्यात् , यथा निधानं विना रवानां नावस्थितिः तथा सम्यक्त्वमन्तरेण मूलो-18 त्तरगुणानामपि नावस्थानमिति चतुर्थी भावना । 'सम्मत्त'त्ति 'सम्यक्त्वं' क्षायिकक्षायोपशमिकौपशमिकवेदकसाखादनरूपं सम्यग्दर्शनं अभेदोपचारात्तदेव 'महाधरणी' अशीतिसहस्राधिकलक्षयोजनमानतिर्यग्रज्जुप्रमाणाया मा सयातीतद्वीपसमुद्रपरिवेष्टिता भूमिः 'आधारो' निश्चलमवस्थानं, कस्य १-'चरणजीवलोकस्य' चरणं-चारित्रं ४ तत्प्रधानो यो लोको-विशिष्टतरभव्यप्राणिगणस्तस्य, यथा सचराचरजीवलोकस्य भूमिराधारस्तथा चरणजीवलोकस्य
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy