SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ सम्यग्दर्शनं, एतद्विना चारित्रस्यास्थिरत्वमिति पञ्चमी भावना | 'सुअसील त्ति श्रुतं द्वादशाङ्गीरूपं दृष्टिवादः (दान्तं) शीलं - सर्वसावध व्यापार निवारणप्रवणा क्रिया, कोऽभिप्रायः १ - सम्यग्ज्ञानचारित्रे परस्परसंवलिते एव परमार्थसाधके नासंयुक्ते यदागमः-- " हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दडो, धावमाणो य अंधलो ॥ १ ॥ संजोगसिद्धी फलं वयंति, नहु एगचक्रेण रहो पयाह । अंधो य पंगू य वणे समिच्चा, ते संप उत्ता नगरं पविट्टा ॥ २ ॥” एतयोः श्रुतशीलयोर्यो मनोज्ञः- शिवसुखाखादसम्पादकत्वात्सर्वोत्तमो रसो निस्यन्दस्तं ' दर्शनभाजने' कारकरोचकदीपकाद्याधारसम्यक्त्यपात्रे 'धरति' स्थापयतीति पष्ठी भावनेति गाश्राश्रयार्थः ॥ ५६ ॥ ॥ ५७ ॥ ५८ ॥ भावार्थस्तु चन्द्रलेखा कथानकास्यः स नाग- हिययाणंदणचंदणफुलिरफुलेहिं वासी अदियंतो । भारहसिरीह सेहरसारिच्छो अस्थि मलयगिरी ॥ १ ॥ तरुबरकयसिरछत्तो निम्भरचामरसएहिं सोहिलो | इयरसिहरीसु जो उण रायसिरिं पयडय सययं ॥ २ ॥ तस्स सिहरिस्त सिहरे बडतरुणो उपरि कीरवरमिडणं । नेहपरं परिवसह तमालदलकोमलच्छायं ॥ ३ ॥ केणवि खयरेण कुकहलण तरलियमणेण तं मिहुणं । दट्ठणं संगहियं चंचुओ नडियअरुण पहं ॥ ४ ॥ नेउं तं नियगेहे मणिपंज| रसंदियं पढाई । सयलकलाओ कसणाण तेत्ताणि य जहिच्छं ॥ ५ ॥ निश्वं खयरो मिथुणं तं सह गहिऊण भ्रमह भुषणंमि । तविरहे उण सघं जयंपि सुन्नं य मनेह ॥ ६ ॥ अह तं कारणमुणिणा पडिनोहिय खेवराज
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy