SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ * *** जासु ॥ ११७ ॥ मं सहकाउंसामिय! जिणभवणेसुं तुमेहि गंतवं । अंगीकयतबयणो महुरं पालित्तओ पत्तो ॥११॥ तत्थ य सासणमहिमं काउंसिरिमन्नखेडनयरम्मि । पहरदुगे आवेउं सूरी मुंजेह आहारं ॥ ११९ ॥ एवं कुणमाणाणं सूरीणं पइदिणं गमागमणं । नागजुणेण तो तं तेसि चलणाण सोयजलं ॥ १२० ॥ उम्सुंघतेण पियंतएण नाओ वियक्खणवरेण । सत्त्तरसयमूली-परमस्थो पायलेवस्स ॥ १२१ ॥ एगं तंदुलनीरं अमुणतेणं करित्तु पयलेच।। उप्पइउं गयणयले पडियं सहसत्ति धरणीए ॥ १२२ ॥ गुरुउवएसेण विणा विजा सिझंति नेव इय स धुवं । जाणंतोषिप उंजइ अहो अहो मूढया तस्स ॥ १२३ ॥ ठाणे ठाणे वणसयजजरियंगो निएवि सूरीहिं । पुट्टो सोवि जहडियवुत्ततं पिन्नवेइ नियं ॥ १२४ ॥ गोवियसमावणं उवहसिओ झत्ति पायलितेणं । नो इत्थ सेवडाणं दसण-12 जोगो परं मिलिओ ॥ १२५ ॥ नागज्जुणोवि चिंतइ विज्जाए लेमि विजयं एयं । अन्नो नस्थि उवाओ मह लेवोसहपरिन्नाणे ॥ १२६ ॥ भणियं च-विनयेन विद्या ग्राखा, पुष्कलेन धनेन वा । अथवा विधया विद्या, नान्यो-14 पायश्चतुर्थकः ॥ १२७ ॥ तो सूरि पइ जंपइ भयवं ! गिण्हेसु धाउसिद्धिं मे । तं सुणिय तस्स ययणं अवहित्याए ठिओ सूरी ॥ १२८ ॥ सिरिमहुराए उपरि चलियं दटुं स चिंतए जोगी । आगमणचरमदिवसो अज न एही पुणो सूरी ॥ १२९ ॥ अणुगमणत्यं चलियं तं सूरी पुरवहिं निरक्खेवि । पचंतमिट्टवायं तत्व य चुणं खिविय भणइ. |॥ १३० ॥ भो नागज्जुण ! एसो पिक्सेयचो पभायसमयम्मि । तं च नियचिय सूरी सहसा गयणम्मि उप्पहओ * * *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy