________________
*
*
*
अपीइ जाया, जो इमेहिं मह माणखंडणा कया, अजओ इत्थट्ठाउं न जुबइ, भणियं च-मानि पनट्ठइ चज्जइ न।
तणू तो देसडा चइज्ज । माटु जणकरपल्लविहिं देसिजंतु ममिज ॥ १ ॥ तेण पावकम्मोदएण अप्पा गुणपक्ष्या॥ रूढोऽवि दोसावडे पाडिओ, अहो दुरंतया कम्माणं, जं तिबकसाओदएण उत्तमगुणट्ठाणहितो मिच्छत्तगुणट्ठाणे ,
पडिओ दुवालसरिसे परिपालियचरित्तो, जिणमुई मुत्तूण पुणरवि सहावसिद्धं माहणत्तमुवगओ वराहमिहरो, भणियं : च-प्रकृत्या शीतलं नीरमुष्णितं वह्नियोगतः । पुनः किं न भवेत् शीतं ?, स्वभावो दुस्त्यजो यतः ॥१॥ तओ |चंदसूरपन्नत्तिपमुहागमगंथेहितो किंपि किंपि रहस्सै गहिऊम सनामेण वाराहीसहियत्तिनामयं जोइससत्यं सवा|यलक्खप्पमाणं करेइ, तं च सिद्धताओ उद्धरियति पाएण सचं होइ, अओ लोएसु पसिद्धं तं जायं, अन्नं च त अंगोवंगेहितो दवाणुओगओ मंतप्ताइ मुणिउं पउंजिऊण य जणमणाई रंजेइ । मिच्छट्ठिीण पुरओ नियचरियमेवं ।
परूबेइ-जं अहं दुवालसरिसे दिणयरमण्डले ठिओ, भयबयादि भाणुणा सयलगहमंडलस्सुदयस्थमणवज्ञाइयारठिइजोगविवागाइयं पसिब मह दंसिय, पेसिओ य अहं महिकले, तओ मए इमं जोइससत्यं कयं, जइ असचं ता किं परिमियं भासिजइ ?, मिच्छत्तंधियमइणो धिजाश्या बज्जपायसरिसंपि तक्यवं तहेव पडियजंति, अहो अन्नापविलसियमएसि । जओ-वत्थंचले सिलायलखंडं बंधित्तु मोयगमिमंति । धुत्तेहिं मणिरहिं बाला लहु भोलविजति ॥ १ ॥ तयणु भूदेवा देवस्सेव तस्स वन्नणमेव कुणता चिटुंति- जमेस वराहमिहरो मोहणनहगमणाइबहु
**
*