________________
स्वाहिं विजाहिं दिप्पंतो महगणेहिं सह दुवालसवासाई भमिऊण जोइससत्थं च काऊण महियलमोइन्नो, चउहसविजाहाणपारगो जाओ, अज जाव तस्स इयप्पसिद्धी लोए विप्फुरइ । पइटाणपुराहिराओऽवि वियक्खणुत्ति तं8| पूएइ, जो 'लोगो पूइयपूयगो न परमत्थविऊस कायखंडसमोऽवि इंदनीलमणित्ति संगहिऊण रण्णा स पुरोहिओ है। विहिओ, न य वियारसारा हबीते रायाणी, तं च रायपसायपत्तं पत्तं मुणिऊण जणो बिसेसेण सम्माणेइ । अह। सिरिभहवाहुपह सयलमवणिटाणं वयणामएण सिंचंतो पइट्राणपरबाहिरुजाणे समोसरिजो. तत्थागय सरीसरमा-1 यन्निऊण राया पोरपरियरिओ बंदिउं गओ, रायाणुवित्तीए वराहमिहरोऽवि, तम्मि समए रायाइसमक्खं एगेण पुरिसेण वराहमिहरो चद्धाविओ, देव ! संपयं चेव तुम्ह घरे पुत्तो उप्पन्नो, तं सुणिय राया हरिसिओ बद्धाययनरम्स पारिओसियं दाणं दाऊण पुरोहियं वाहरेइ-सासु तुमं, एस तुज्झ पुत्तो केरिसविजो कियप्पमाणाऊ अहं च । पूणिज्जो होही नपत्ति, संपइ सच्चन्नुपुत्तो समसत्तुमित्तो सिरिभद्दबाहुसूरी, तहा जोइसचक्कनिरिक्षणवियरसणो
तुमं च, अओ दुवेऽवि नाणचूडामणिणो वियारिऊण आइसह । तो वराहमिहरो सहावचलमाहणजाइत्तण नियना-18 Mणुकरिसं च जाणावयंतो वागरेइ महाराय ! मए एयस्स जम्मकाललग्गगहाइयं पियारियं, एस सिसू परिससयप-31 5माणाऊ तुम्हाणं तुह पुत्ताणं च पूइओ अट्ठारसविजाठाणपारगामी भविस्सइ, एयम्मि समए जिणसमए निमित्त
कहणं निसिद्धपि मुणंतो नरिंदाइलोयाओ जिणमयपभाषणत्यं कडुओसहपाणं रोगच्छेयणकए कीरंतं गुणट्ठमुवजा