________________
-
यइत्ति वियारिऊण गीयत्थसिरोमणी सिरिभदबाहुमहामुणी तस्स दारगस्स सत्तदिगंते बिडालियाओ मरणमाइ-18
सइ । तं वयणमायण्णिऊण कोवेण पञ्जलिरो वराहमिहरो नरवरं पइ जंपइ-देव ! जब एयं एयाण वयणमन्नहा होइ तता तुझेहिमेयाणं पासंडीणं कोऽवि पयंडो दंडो कायद्यो । एवं बाहरिऊण रोसारुणनयणो वराहमिहरो रायसहिओ
नियधरं गओ, तओ तेण झडत्ति गंतूण स बालो मंदिरभंतरे गुत्तट्ठाणे ठाविओ, चउदिसिं च घरबाहिं उम्भडसुहडा सत्यहत्था निवेसिया, धाई उण भोषणाइसामग्गीसहिया अभंतरे चेव निविडं कवाडसंपुडं संघडिऊण जा-19 गरमाणी बालं रक्खेइ । संपत्ते सत्तमे दिणे तहेब तोर्स रक्खंताणं उक्किरियबिडाला महाथूला दुवारग्गला सहसा बालगोवरि पडिया, तम्घाएण य दारगो मओ, धाइए हाहित्ति हलबोलो कओ, जे एस मए रक्खंतीए चेव उ-12 च्छंगडिओ हयासेण कयंतेण बालगो निहओ, तं वजनिकायसरिर्स वयणं सुणिय पुरोहिओ मुच्छानिमीलियच्छो धसत्ति धरणीयले पडिओ, सिसिरोवयारेहिं पुणरवि पत्तचेयणो उग्घाडिऊण कवाडसंपुडं तं सुयं मयं पासिऊण हिययंद
ताडयंतो रोइउं पवत्तो, हाहा दुरंत रे दिचं रोविऊण सुरदुमं । समुम्मूलेसि किं पार ! मत्तदंतित्व मे सुर्य ? ॥ १॥ है एयाओऽवि दुहाओ अहिययरं दूमेइ सल्लुव मे हिययं नाणाऽसचत्तणं । एवं सोयं करतेण तेण जणोऽवि रोयाविओ,
रायावि विनायकइयरो आगंतूण तं पुराणाइभणियसंसाराणिच्चयाययणहिं पडिबोहेइ, इय साहेइ य-भो वराहमिहर ! सिरिभहबाहुनिवेइयं नाणमवितहं जायं, परं बिडालाओ जं तस्स मरणमुवइ8 तं असचं दीसइ, अओ तम्मर-14
।