________________
गहेउं धाई पुच्छइ, धाईपवि सा अग्गला आणेऊण रण्णो दंसिया, तीए अग्गविभागे उकिरियं बिरालियं दद्रुण । संजायविम्हओ राया सूरिरायगुणकित्तणमुहरियमुहो वजरइ-अहो पिच्छह पिच्छह लोया ! सेयंवराणं नाणलद्धिलच्छीओ, तं सचं चेव सबन्नुपुत्तया जं एवमविसंवाहवयणा । एवं चमकिओ राया उढिऊण सिरिभद्दवाडुगुरुं
पणमिय पुच्छइ-भयवं ! केण हेऊणा पुरोहियवयणमसचं जायं १ । तओ गुरू भणइ-महाराय ! एस गुरुपडिPणीओ वयाउ परिवडियो शिणगारे तु युरोहिओ, देगा हेउणा एयस्स ययणं न सचं होह, जं च
सधन्नुणा पणीयं वयणं तं जुगंतेऽवि नन्नहा होइ । तओ राया नायपरमत्थो अंपेइ-हा मिच्छत्तधत्तूरपाणवामोहियम-14 इणा सयलमवि महियलं कणयमयं मन्नमाणेण मए निरत्थयं मणुयजम्मं निग्गमियं, ता भयवं ! पसिय मह सिक्वं देह, जेण सकयत्यो होमि । तओ गुरू दुग्गहगमणपडिवखं धम्मसिक्खं सहासमक्खं रण्णो वियरइ, सोऽपि त सेसुब सिरसा पडिच्छइ । जप्पभिई मयकलेवरं व पुरोहियमई चश्य राया जिणधम्म पडिवज्जइ तप्पभिई च णं लोओ तमुवहसइ, सोऽवि नियतणयमरणेण नाणासञ्चत्तणेण लोयापवाएण य संजायसंसारनिवेओ सघहा विगय-14 | सम्मत्तो संगहियमिच्छत्तो परिवायगपचज पडिवजिय मुणिजणे पओसमावहतो अन्नाणकट्टतवाई सुइरमायरिय अ-8 शाणुद्धियपावसल्लो मरिऊण अप्पड्डिओ वंतरो जाओ । अह सो याणमंतरो विभंगनाणेणं नियपुषभयमाभोइत्ता मिच्छ-12
तोदयवसेण जिणसासणे परमवरं वहतो चिंतेइ-कया णं अहं पुषभववेरसायरं पवणनन्दणुछ उल्लंघिय सहिओ,
CARE