________________
हबिस्सं ?, तओ देवकिश्चमकाऊण जिणमत्तिरत्ताणं साहुसावयाईणमुषसग्गं काउकामो तच्छिहाणि गषेसेइ । सो सया अप्पमत्ताणं सायजजोगतिरमाणं साहसपी अंधुदन किंपि पिच्छइ दूसणं, तेमि च केसमवि मुसमुरि-14 उमसमत्थो हत्येण हत्थं मलंतो दंतेहि उट्टे खंडतो मुट्ठीप हिययं ताडयतो मित्तीए सीसं फोडतो विहत्यो, होत्था । तत्तो तप्पुटिं छंडिऊण किरियाकलावसिढिलाणं समणोपासयाईणं छिडं लहिऊण स दुटुवाणमंतरो विविहे उबसग्गे कुणइ । तओ सावगा सुयसायरसुवियारा बुद्धिवियारेण तं यंतरफटामुबसग्गं जाणिय परप्परं मंतयंतिजहा सीहं विणा करी न वियारिजइ, जहा भाणु विणा तिमिरपडलं न फेडिजइ, जहा पवहणं विणा सायरो न लंधिजइ, जहा ओसहं विणा वाही न छिंदिजइ, तहा गुरूहि विणा एस उवदवो न विविजइत्ति । तो एय
सत्यस्स संसूयगा तेहिं सिरिभहबाइसूरीणं पासे पेसिया विनत्तिया । तेहिषि नाणत्रलेण वराहमिहरवंतरस्स दुदृचिड़ियं नाऊण सिरिपाससामिणो उवसग्गहरथवणं काऊण संघकए पेसियं, सधेहिवि तं पढियं, तो तप्प|भावेण वायपिल्लियवहलुध बिहुओ तकओ उबद्दवो, कप्पवल्लिव मणबंछियत्थजणणी जाया संती । अओ अजवि है। तं यवणं सप्पभावं पढिजमाणं सबसमीहियत्थं संपाडेइ । अह जुगप्पहाणागमो सिरिभद्दबाहुसामी आवारंगसूब- डंगमावस्सयदसवेयालिबउत्तरज्झक्णदसाकप्पक्वहारसूरियपन्नत्तिउबंगरिसिमासियाणं दस निजुत्तीओ काऊन जि-14 सासणं पभाषिऊणं पंचमसुयकेवलीपयमणुहविऊन य समए अषसणविहाणेला तियसाबासं पत्तो-मदवा गुरुणा ।