SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ FREETARIKRA विशेषाः, विलोकयतितानेष जीवलोको विमलसंवेदनालोकेन, ततः संजायते निरभिष्वंगानंदसंदोहः, समुत्पद्यते बहुदोषभवग्रामजिहासा' उपशाम्यति विषयमृगतृष्णिका, रूक्ष्यीभवत्यन्तामी, विचटन्ति सूक्ष्मकर्मपरमाणवः, व्यावर्त्ततेचिंता, सतिष्ठते विशुद्धध्यानम् , दृढीभवति । | योगरत्नम् , जायते महासामायिकम् , प्रवर्ततेऽपूर्वकरणम् , विजृम्भते क्षपकश्रेणिः, निहन्यते कर्मजालशक्तिः विवर्तते शुष्कथ्यानानलः प्रकटीभवतियोगमाहात्म्मम् , विमुच्यते सर्वथा घातिकर्म-18 पाशेभ्यः क्षेत्रज्ञः, स्थाप्यते परमयोगे, देदीप्यते विमलकेवलालोकेन कुरुते जगदनुग्रहम् विपत्ते च केवलिसमुदघातम् , समानयति | |कर्मशेष, संपादयति योगनिरोधम् , समारोहति शैलेश्यदला, होटयति गोग्राहिला पारगम् , निमुमति, सर्वथा देहपंजरम् । __ ततो विहायभवग्राममेषजीवलोकः सततानंदो निराबाघो गत्वा तत्र शिवालयाभिधाने महामठे सारगुरुरिव सभावकुटुंबकः सकल-1t कालम् तिष्ठत्तीति ॥ ___ सुगृहीतनामधेयानां एतद्वंथप्रासादसूत्रधाराणां महात्मनां को वंशः १ क वा वृद्धिगता ? कुत्रविहितोऽमलसकलकलापरिचयः १ कथमनुभूताबालवयोऽनुरूपा यथेष्ठविलासाः ? कस्मिन् देशे सन्निवेशे वैषामायुष्मतामासीद्वासः । किनामा स ग्रामः यः स्वीकृतः खनिवासतभिरिति जिज्ञासायां प्राप्य प्रमाणाभावात् किमपि वक्तुं न शक्यते केवलं कौटिकगणे वज्रशाखायां रुद्रपलीयगच्छगगनालंकारभूतानां श्रीमद्गुणशेखरसूरीणां चरणकमलेषु गृहीतदीक्षाअधीतद्विविधशिक्षाक्रमणाधीतशास्त्रसारा पीतसुगतकणभुगगौतमकपिलाईन्मत || रहस्ससारानिर्जितमदमारा विहितामलधर्मप्रचारा सूरिवरा बभूवुः । इत्येतावन्मात्रमेव प्रस्तुतग्रंथान्ते विन्यस्तप्रशस्तेः प्रश्नोत्तरमालावृत्तिप्रशस्तेश्योपलभ्यते तथाहि | B
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy