SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ m श्रेणिकनरेश्वर एव पतितेति न विमः किमेतञ्चेष्टितं तेषाम् । एकोऽप्यागमानो पन्थाः सद्भिः सरलत्वेन दृश्यमानोऽपि कुटिलदृष्टिभिः यिनैव प्रतीयते । कर काम न दोषः। HI अयमत्र निष्कर्षः । सत्तत्त्वरन्नपूर्णानां शास्त्रनिधीनां कुचिकाः गुरुवरकरतलगता एव ज्ञेयाः । न चान्तरा ताः कोऽपि लब्धं प्रभवति । तत्त्वरत्नानि तेभ्य इति गुरव आराधनीया एवं यतः विडव्यमानं रागादि तस्करैर्दुःखपीडितम् । भावैश्वर्य्यपरिभ्रष्टं खकुटुंबवियोजितम् ।। लोकभोतं भवग्रामे वीक्ष्य भिक्षाचरोपमम् । तन्मात्रेणैव संतुष्टं कर्मोन्मादेन विह्वलम् ॥ सद्धर्मगुरुरेवान जायते करुणापरः । अमुष्माद्दुःखसंतानात्कथमेष वियोक्ष्यते १ ॥ । ततो जिनमहावैद्योपदेशादवधारयति सद्धर्मगुरुस्तत्रोपायं । ततो धूर्ततस्करेष्विव सुसेषुरागादिपुक्षयोपशममुपगतेषु प्रज्याल | यति जीवस्वकीयशिवमंदिरे सज्ञानप्रदीपम् । पाययति सम्यग्दर्शनामलजलम् । समर्पयति चारित्रवज्रदण्डम् । ततोऽयं जीवलोकसज्ज्ञानप्रदीपोद्योतितस्वरूपः शिवमंदिरे महाप्रभावः सम्यगदर्शनसलिलपाननष्टकम्र्मोन्मादो गृहीतचारित्रदंडभासुरो गुरुवचनेनैव निदलयति सस्पर्धमाहूय महामोहादिधूर्ततस्करगणम् । तंच निर्दलयतोऽस्यजीवलोकस्स विशालीभवति कुशलाशयः क्षीयंते प्राचीनकर्माणि, न बध्यते नूतनानि, विलीयते दुश्चरितानुबन्धः समुल्लसति जीववीयं । निर्मलीमवत्यात्मा, परिणमति गाढमामादो, निवर्तन्ते मिथ्याविकल्पाः, स्थिरीभवतिसमाधिरत्नम्, प्रहीयते । भवसंतानः, ततः प्रविघटयत्येष जीवलोकश्चित्तापवरकावरणकपाटम् । ततः प्रादुर्भवति स्वाभाविकगुणकुटुंषकम् , विस्फुरति ऋद्धि
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy