SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ यदि सत्यं पुराणोक्तं वचनं प्रतिभासते । तदा ग्रामादिप्रवेशा, वालुक्यादौ न दोषदाः ॥ ११७ ॥ वालुक्यजगरान्तःस्थः, कथं नासादयं मृतिम् । इति तेन कृते प्रश्ने, बेलाषाढोऽब्रवीदिति ॥ ११८ ॥ तस्मिन्नेवानि भवान्नि र्गतो न मृतो यतः । चिरं विष्णूदरे तिष्ठज्जगज्जीवति नाद्भुतम् ॥ ११९ ॥ य (अ) स्मिन्नुदरगे सन्ति, वाणिज्यं योधसंयतः । आरम्भा व्यवहाराश्चोत्सवा वैवाहिकादयः ॥ १२० ॥ कथमस्योदरे विश्वमिति पृच्छसि तच्छृणु । पुरा परस्परं युद्धं, ब्रह्मकेशवयोरभूत् ॥ १२१ ॥ दीनो ब्रह्मा हरिं स्माह, वऋबाहूरुपादतः । मदीयेभ्यो जगत्सर्व, चातुर्वर्ण्य विनितम् ॥ १२२ ॥ विधिमाक्षिप्तवान् विष्णुर्वचनैः कठिनेरलम् । रेरे! त्वं चेटरूपो मे, ब्रुवन्नेयं न लज्जसे ॥ १२३ ॥ कण्ठस्थशेषे भूमीप्रदाढे सागरजिह्विके । मन्मुखे त्वं प्रविश्याशु, पश्य विश्वं चराचरम् ॥ १२४ ॥ जलेशयस्य मेनाभिसमुत्थाम्भोजतो भवान् । प्रादुर्भूतो तो वक्तुं मत्पुरो नोचितं तक ॥। १२५ ।। अपिच - यत्प्रभावात्प्रकाशत्वमगमत्कौमुदं वनम् । कलङ्कीति निशाधीशं, स्वोत्कर्षात्तद्धसत्यहो ॥ १२६ ॥ कण्डरीको बभाषे किं ? पुराणादौ श्रुताः क्वचित् । ढिका एवंप्रमाणाः स्युरेतन्मान्ति यदन्तरे ॥ १२७ ॥ एलाषाढोऽपि तं स्माह, द्रौपद्या हि स्वयंवरे । प्राविक्षत् धनुषि क्षोणीधरवहिभुजङ्गमाः ॥ १२८ ॥ यः श्रीद्रुपदराजस्य तद्देवाधिष्ठितं धनुः । राधां भेत्ता समारोप्य, स कृष्णां परिणेष्यति ॥ १२९ ॥ आघोषणामिमां श्रुत्वा तत्रैत्य वलिनो नृपाः । धनुरारोपयन्तस्ते, पतिता इसिता जनैः ॥ १३० ॥ अथ मानोन्नतः शूरः, शिशुपालक्षितीश्वरः । आरोपयितुमारेभे, याबद्राधाभिदे धनुः
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy