SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ -% % - * ** तस्मादाकर्ण्य वर्णानां, पतिरागमनं गुरोः । कर्णकोटरपीयूषपानप्रायं तुतोष सः ॥ १४६ ॥ प्रीतिदानेन सम्मान्य, तं राजा पौरलोकयुरु । सूरीन् प्रणन्तुमुद्याने, जगाम निजधामतः ॥ १४७ ॥ दत्त्वा प्रदक्षिणास्तिस्रो, नत्योर्वीपाकशासनः । गुरून् यथोचित स्थानेऽकुण्ठभक्तिरुपाविशत् ॥ १४८ ॥ धर्मोपदेशमादेशमशेषानिमिपश्रियाम् । शुश्राव श्रमणाधीशादमुं श्रवणसौख्यदम् ॥ १४९ ॥ गोसर्गे परमेष्ठिमश्रपठनं देवार्चनं यन्दनं, प्रत्याख्यानविधानमागमगिरामश्रान्तमाकर्णनम् । कालेऽर्हद्गुरुसंविभक्तमशनं न्यायेन वित्तार्जनं, श्रीलावश्यकशीलनेसनुदिनं कार्य शुभासेक्नम् | ॥१५० ॥ व्याख्यामृतमिदं पीत्वा, स तृप्तीभूतमानसः । दक्षमुख्यस्तमप्राशीत् , क्षमानाथं क्षमापतिः ॥ १५१ ॥ भगवन् ! मयका पूर्वभवे किं कर्म निर्ममे? । निर्मर्मेशोऽपि विज्ञाय, ज्ञप्यात प्रत्ययोचत॥१५२।। सुन्दरस्य भये भूप, यत्वया विधिवत्कृतम् । अर्हतां च गुरूणां च, समाराधनमुत्तमम् ।। १५३ ॥ तेनैवागण्यपुण्येन, प्राप्तवान् सम्पदा | पदम् । सुराणामपि दुष्प्रापं, राज्यानां हि चतुष्टयम् ॥ १५४ ॥ मूलप्रायमिदं पुण्यतरोः स्वस्य बिदांकुरु । भोक्तास्वतः परं पुष्पसदृशं त्रैदशं सुखम् ॥ १५५ ॥ भये सप्तमके राजन्नाप्ताऽसि फलमुज्वलम् । सोत्कण्ठाकुण्ठसिद्धिश्रीपरीरम्भणसम्भवम् ॥ १५६ ॥ श्रीधर्मघोषसूरीणामेवं मुखसरोरुहात् । वयोमरन्दमापीय, भृङ्गयन् मुदितो नृपः॥१५७॥ ततः सम्यक्त्वमूलां स, श्राद्धव्रतततिश्रियम् । अग्रहीद्गुरुपाथोधेरसुरारिरिवोन्मनाः ॥ १५८ ॥ भावशुद्धया गुरूनत्वा, गत्वा च स गृहं नृपः । सादरं पालयामास, व्रतराजीः प्रजा इव ।। १५९ ॥ देये गुरौ च सो च, चैत्योद्धरणकर्मसु । * * * *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy