________________
ESSASSASGRATISHIA
॥ ३२१ ॥ क्रोधामिविलीभूतः, पुरुषो ज्ञानवानपि । कृत्याकृत्यं न जानाति, तदेतैः साधु बोधितः ॥ ३२२ ॥ जाते ततस्तयोः सन्धौ, रयीचके स चक्रिणा । दत्त्वाऽमृतं च माताऽपि, पक्षिणाऽऽमोचि दासतः ॥ ३२३ ॥ कुम्भिकर्कवटास्तेनोत्पाटिता यदि पक्षिणा। दृतेरुत्पाटनं तत्कः, शृपवंस्तवन मन्यते १ ॥३२४॥ शाह (शशोऽवकोदुर्दि-है ने विष्णुरधागोवर्द्धनाचलम् । तत्वं तैलभृतां बन्धो ! रति धरसि नो कथम् १ ॥३२५॥ कपिमिर्वन्धने सेतोरुत्क्षिप्यो[क्षिप्य पर्वताः । बहुभ्यो योजनेभ्योऽथानीय क्षिप्ताः पयोनिधौ ॥ ३२६ ॥ अशोकवनिकाभने, हनुमानुशाखिमः। हेलयैवाभिनत्कोपादित्युदन्तं विभावयन् ॥३२७॥ पादपोन्मूलनानीततमायास्त्वसनूभुषा । इतेः को विस्मयं धत्ते ? वद धूर्तशिरोमणे ! ॥३२८॥ युग्मम् । एवं निरुत्तरीभूतः, शशः खण्डामभाषत । खानुभूतं त्वमप्यर्थ, धूर्तिके ! भूहि कञ्चन ॥ ३२९ ॥ साऽप्यवादीद्वदाम्येव, भवतां पुरतः परम् । नमतेतर्हि मत्पादौ, यदि तझोजयामि वः। ॥ ३३० ॥ भूतोस्तां स्मादुरग्र्याः स्मः, पुरुषेषु कथं नु ते । महिलायाः पुरो दीनं, चूमो भोजनहेतवे । ॥ ३३१ ॥ ईषद्धसित्वा सा स्माहाकर्णयध्वं सकर्णकाः! । आख्यानकं मयाऽऽचीर्ण, वर्ण्यमानं च सूनृतम् ॥ ३३२ ॥ यौवनोदयसभातलावण्योत्सेकशालिनी । रतिरूपा स्मरोन्मादशुण्डा रण्डाऽभवं पुरा ॥ ३३३ ॥ अन्यदाऽहस्तुलाता, प्रसुप्ता मण्डपे शुचौ । पवनेन यथाखैरमुपभुक्ता विलासिवत् ॥ ३३४ ॥ तस्मात्सुतो मयाऽसावि, तत्कालं सोऽपि मां बलात् । मुत्कलाप्य क्षणात् कापि, जगाम खप्नदृष्टवत् ॥ ३३५ ॥ तयूयं ब्रूत किं सत्सं ? योवं