________________
-%
%*-*
सिहिणिं ॥ २ ॥ सामोयरिमइथूलयरमणि, करिकरसोयरऊरुप्फुरणिं । कोमलकिसलयसमकरचरणिं, नयणकडक्सविमोहियअवणिं ॥ ३ ॥ रूवविणिज्जियनिजररमणिं, रइरससायरतारणतरणि । तणुपहदासीकयनवतरुणि, तं तं सामिय ! स हरइ तरुणिं ॥४॥ सो य पायो इमेध सिटइ, ता कणसं पसायं तस्स गवेसणकए । तओ रण्णा सुणियतब्बयणेण लज्जाअहोमुहेणय बजरियं-भो भो गच्छह तुम्भे विसत्था चिट्ठह नियनियभवणेसु, जब पंचदिणमझे तं दुढचोरं गवेसयंतो न पाविस्सं ता सुहुअहुयासणे अपस्सं झंपिस्सं, एवं रण्णो पइन्नमायण्णिय पोरलोजोरायं पणमिय 8 नियनियट्ठाणे संपत्तो। तओ भूवइणा सपत्य सविसेसं तस्स गवेसणत्थमाइट्ठा आरक्खा, सयं पुण इक्कलमल्लो खग्गखेडयहत्थो अविहत्थो चोरगवेसणं कुणमाणो सधेसुवि चोरट्ठाणेसु परिब्भमइ, परं तस्स पउत्तिमित्तंपि न पावेद,
एवं वइकताणि चत्तारि दिणाणि,संपत्ते उण पंचमे दिणे अहिययरं राया गवेसयंतो भोयणगंधतंबोलमल्लाइयं गिण्डं-12 तिमेगं परिवायगं पेक्खिय चिंतेइ-एस संपइ रयणीमुहे गंधाई एरिसजणपरिभोगजुग्गे पडिगाहंतो सुंदरो न पडि-6
भासेइ, तम्हा एयस्स चिट्ठियमद्धरडिओ चेप पिच्छामि । तओ राया तप्पिट्टिलग्गो नयरुजाणमंडणविडविकोटरविघरसंठिए तस्स घरम्मि पविसेइ, तत्थेगस्थ रयणुकराई अन्नत्थ कणयकूडाई अन्नत्य वत्थाहरणाई अन्नत्यं सुगंधवत्थुवित्वाराई अन्नत्य सरंगणासरिसाई इथियरयणाईच पिक्षिय संजायनिच्छओ तं चोरं हक्केह-अरे चिट्रिय! | गहेसु सत्यं, कुणेसु मए समं समरंगणं, सुमरेसु इट्ठदेवयं, एस ते कंठकंदलमिलातलम्मि लोढेमि । तओ सो परिवा
1%252332525-2562-24