________________
॥ १ ॥ तिदिसिनिरिक्खणविरई ६ तिविद्धं भूमीपमज्जणं चेव ७ । वण्णाइतियं ८ मुद्दातियं च तिविहं च पणि हाणं ॥ २ ॥ इय दहतियसंजुत्तं, वंदणयं जो जिणाण तिकालं । कुणइ नरो उवउत्तो, सो पावइ सासयं ठाणं ॥ ३ ॥ इत्याद्यतामादरकरणं विवेकिना क्रियते सा भक्तिः । तथा साधयन्ति मोक्षपथमिति साधवो ज्ञानादिगुणसम्पन्ना महात्मानस्तेषां दर्शनादेवाभ्युत्थानाभिधानशिरोऽअलिबन्धस्वयमासनढौकनवन्दनपर्युपासनानुगमनदशविधवैयावृत्त्य
करणान्नपानवस्त्र पात्रप्रतिश्रयपीठफलकसंस्तारकादिधर्म्मसाधनोप करणदानशुश्रूषा भेषजक्रियाकान्तारविषमदुग्गपस|र्गनिस्तारण रूपमादरकरणं भक्तिः कथ्यत इति गाधा पूर्वार्द्धार्थः । भावार्थस्तु वाह्याभ्यन्तररूपकामिनीदृष्टान्तेन स्पष्टयते । तथाहि —– समत्थि सुत्थियलोयसुहविलासकीलागि (कीलागिह) नाम नयरं - जत्थ सिरीओ वाऊयाण घयवडकराण सन्नाए । तेडंति जणं इह सुहृदहिम्मि हरिलीलमुद्दहह ॥ १ ॥ तत्थ य अत्थमावियवेरिवीरतेओ अमियतेओ नामराया, तत्थ कोचिएगो परिधायगो विज्जामंतोसहलद्धपरमत्थसामत्थो परिवसह, सो य विज्जाबलेणं नयर अंतरे भमतो रयणविल्याइयमवहरह । तओ पोरलोएण तं दुस्सहदुहमसहतेण सयं च परमत्थमलहंतेण रण्णो पुरज पुक्करियं । जहाजं जं अइसयरुहरं, जणमणहरणं पयत्थवित्थारं । वत्थाहरणाईयं तं तं तं कुऽवि चोरए चोरो ॥ १ ॥ अवि य-जं जं पासइ जुबमणतेणिं, अलिउलसामलकुंतलवेर्णि । भालत्थलअट्ठमिससिकरणिं, मयणंदोलय तोलियस - वणिं ॥ १ ॥ नीलुप्पलदल सुधिउलनयाणं, तिलसुमसमताना भियसराणं । सारयससहर सुंदरवयणिं, पीणुन्नयकलसोत्रम -