SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ - * |जिणवराण भवणेसुं । सो कारइ पइदिवस, पूयं नियपुण्णपुंजुध ॥११२॥ जओ-धन्नाण पुण्णविसए, मणोरहा उल्लसंति वल्लीव । धन्नयराणं ते पुण, फलंति बिउलेहि य फलेहिं ॥ ११३ ॥ जिणदत्तविहियप्यासुत्तोवरि तेण तह, विणिम्मविओ। जिणसेवापासाओ, देवाणयि कुणह जह चुजं ।। ११४ ॥ एवं जिणवरसासणसेवं पयासरं स कु-12 णमाणो । धवलेणं सजसेणं, भूसइ सचराचरं विस्सं ॥११५ ॥ संविग्गाण मुणीणं, सययं असणाइवत्यदाणेणं । सुस्सूसाकरणेण य, अप्पाणं कुणइस कयत्यं ॥११६॥ अन्नदिणे सो सुत्थिय-सूरीणं अंतिए सवेरग्गो । दिक्खं गहिर पारपालिउ च दवगणे रमइ ॥ ११७ ॥ तित्थाण सेवा जह नागचंदपुत्तण सम्म बिहिया तहेव । काऊण भवा!* भववारिरासिं, तरितु निवाणसिरि लहेह ॥११८॥ तीर्थसेवायां नागदत्तदृष्टान्तः । तीर्थसेयाख्यं द्वितीयं भूषणमुक्त्वा । तृतीयं भक्तिसंज्ञकं भूषणं गाथापूर्वार्द्धनाह भत्ती आयरकरणं जहुच्चियं जिणवरिंदसाहूणं । व्याख्या-जिनवरेन्द्रसाधूनां यथोचितमादरकरणं भक्तिरिति सम्बन्धः । तत्र जिनाः-सामान्यकेवलिनस्तेषु ये है रा-उत्कृष्टा गणधराधास्तेपामपीन्द्राः खामिनोऽष्टमहाप्रातिहार्यचतुस्त्रिंशदतिशयपञ्चत्रिंशद्वाग्गुणाधुपयुक्तास्तीर्थकृतः । तेषामानन्दाश्रुमिश्रविलोचनेन मुखकोशादियुक्तियुक्तेन नैषेधिक्यादिदशत्रिकयथोचितकरणेनेत्यागमोपदिष्टविधिना । तिन्नि निसीही १ तिन्नि यपयाहिगा २ ॥ तिन्नि चेय य पणामा ३ तिविहा पूया य ४ तहा, अवत्थतिगभावणं चेच *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy