________________
वज्ञाकारिणो निवदन्ति स्म, तेऽपि भीतभीता भूपमेवं मुक्ते स्म-श्रीसिंहनरेश्वर ? रक्ष रक्षास्मानेतेभ्यो दुष्टदारद्वारपालेभ्यः, मजीद, वणं भावरको शरणं प्रमाः सः । ततो राज्ञा ते मानिताज्ञा दारुद्वारपालेभ्यो मोचयाञ्चक्रिरे ।। ततः सर्वेऽपि सामन्तमत्रिणस्तथापमानिताः पुनरेवं मत्रयामासुः, यदस्माभिरेतत्सभायां नागन्तव्यं को वणिग् दासपाशं नमसतीत्यभिमाननटितैः । ततो राजा राजसभायां सिंहासने एकाक्येव तिष्ठन्नेक खसेवकं सुबन्धुश्रेठिसमाकारणाय प्रेषितवान् , तेन च ससादरमाहूतोऽपि पुरुहूतमिवात्मानं मन्वानो मनस्येवं विममर्श अहो ? एष दासो |मदोन्मत्तो मत्तोऽप्यर्हणामभिलपति, तस्मात्तत्किमपि करोमि येन सर्वोऽपि पौरो विस्मयते । ततस्तद्गोव्यावर्तन| यष्टिं कम्बलोपानयुगलकलितां सिंहद्वारे ध्वजीकृत्यानात्मनः स स्वमन्दिरमाससाद । अथ स पुमांस्तदुष्टचेष्टितं
खामिने निवेदयामास । सोऽप्युत्थाय प्रासादे शय्यामारुह्य दुःखव्याकुलितचेता अचिन्तयत्-धिगस्तु राज्यमप्येतबनेगापमानता । गोपभावोऽपि मे रम्य आसीत्वैरविहारिणः ॥ १॥ एवं चिन्ताचान्तः कथमपि दिनमतिवाय निशि तं जिनबिम्बाधिष्ठातारं सुरं संस्मृत्याखाप्सीत् । सोऽपि यक्षो यामिनीयामयामले प्रकटीभूय तमभापत-वत्स ! मा विषीद मयि पक्षपातिनि कस्त्यमभिभवितुं क्षमायां क्षमते ?, किन्तु त्वा प्रातरिदं मदुक्तं विधेयं, यत्कुलालकुलमाकार्य तेभ्यो (तत्कृतो) मृन्मयः सुपीनकुम्भस्थलः ससाङ्गप्रतिष्ठितो निर्व्याजखान्तेन सिन्दूरादिवर्णक१ अपेक्षितक्रियखापेक्षयाऽपादानता, यथा कुशूलात्पचतीत्यत्रादायतिक्रियापेक्षया तथाकारयित्वेतिक्रियायाः, यद्वा गम्ययपः कर्माधारे इति सूत्रेण पञ्चमी
तथा च निर्मायेति प्रकार्येति षा गम्यं शेयं ।