SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ कदम्बकैर्मण्डिताङ्गोपाङ्गो गजराज आरोढव्यः, ततः स सप्तस्थानक्षरन्मदधारासारसिक्तवरातलः सकलानपि दुष्टसाम-17 न्तामात्यान्निहन्ता । एवं स सुरो नरेश्वरमनुशिष्य तिरोऽभवत् । तदनु जाते प्रातःसमये कुम्भकारानाकार्य नृपयों , सन्मयं सर्वजनोपहासकारिणं करिणं कारयित्वा पटहेनैवमुद्घोषयामास-यदद्य सिंहमहाराजो राजपाटिका मृन्मयकरिवरमारुह्य करिष्यति, सर्वेरप्यागत्य नतिर्विधेयत्याघोषणामाकये सवर्णा मत्रिसामन्ताद्याः सहस्ततालं जहसुः. रहालपंच... नूसमे गिरायारेष मोहाल्पालो महीतलं पालयिता, तस्मादस्माभिः खैरी खवैरी सिन्धुराधिरूढो विरूढ इयोन्मूलनीय इति निश्चित्य सर्वेऽपि ते सपौरा यावदेकत्र सम्भूय तिष्ठन्ति स्म तावद्गन्धसिन्धुरवन्मृन्मयसि-18 न्धुरस्कन्धमध्यास्य स सिंहनृपोऽङ्कुशेन यक्षप्रभावेण सजीवमिवोत्तेजयनगरान्तरे चालयाञ्चकार । तस्य गन्धमसहमाना दन्तिनो पाजिनोऽपि पलायाश्चक्रुः । तच्छुण्डादण्डखण्डिता भूरहा इब केचिदचलातलमलंचक्रुः । अपरे च मरणभयभीता राजानं व्यजिज्ञपन्-श्रीसिंहराज ! त्रायखास्मानात्मदासान् , अतः परं त्वचरणशरणसरणानुसारिणो 8 भवितार इति वशीकृतसामन्तादिः स मेदिनीपतिस्तैरेव सह सरिदुपकण्ठे खस्थापितमृषभदेवं भक्स्याऽभिनत्यार्थिभ्यो दानं ददानः कृतहशोभे खपुरे महामहपुरस्सरं प्रविश्य ततः कुञ्जरादवरुख सिंहासनमलत्य खाज्ञैश्चर्य प्रकाश्य सुबन्धुश्रेष्टिनमाकार्य सकलराजलोकसमक्षमाक्षिपत्-भोः ! श्रेष्ठिन् मृन्मयकरिराजमेनमारुह्य पुरे भ्रामय चेदस्ति काचि-12 च्छक्तिः, अन्यथा वंशोपरिनिबद्धकम्बलोपानदादि खपाणिनोन्मोचय, नो चदत्यहितं करिष्यामि । सोऽपि भयभ्रान्तः
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy