________________
___EACKERA
खचेष्टितेन विलक्षमुखस्तद्वस्त्वपसार्य नृपवर्यपादमूलमेत्य भूतलमिलद्भालस्थलः प्रसीद स्वामिन्निति पुनः पुनर्बुवाणो भृत्य । | इव राजानमाननाम । तदनु कृतज्ञेन राजा पोपकारं स्मरता श्रीकरणपदे सुबन्धुश्रेष्ठी न्यवेश्यत, उक्तं च-पूर्वोपकारकहार्नुः, प्रत्युपकर्ता कुतो भवत्यनृणः । एको निरुपाधिकरः परस्तु सोपाधि विदधाति ॥१॥ एवं स्थिरतरं साराज्यमिय
खराज्यं परिपालयन्नरीणामपि राज्यानि राजा क्रमेण खीचने । अथ श्रीऋषभदेवस्योत्तुझं प्रासादं कारयित्वा तामेव प्रतिमा तत्र स्थापयित्वा प्रतिदिनत्रिकालपूजाकरणेनात्मानं पावयन् जिनशासनं प्रभावनाद्वैतमकरोत् । ततः क्रमेण सद्गुरूपासनप्राप्सचारित्रो मृत्वा स्वर्गसौख्यान्यनुभूय भूयो मानुष्यकं जन्मासाद्य निष्ठिताष्टकर्मा शिवशर्मावाप्स्यति । "एवं निःसी-1
मभूमीपरिदृढविहिताराधनस्यायनीन्दोः, श्रीमत्सिंहायस्य श्रवणयुगपुरैः सचरित्रं निपीय । श्रीमजैनेन्द्रमार्गे प्रपदप-5 द रिगतां भावनामातनुध्वं, येन श्रेयः श्रियो वः प्रथितरतिसुखाः सेवनं कुर्वते श्राक् ॥१॥ प्रभावनायां सिंहराजकथा ।
इतिश्रीरुद्रपलीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्ती तत्त्वकौमुदीनाम्न्यां सम्यक्त्वभूषणस्वरूपनिरूपणो नाम सप्तमोऽधिकारः समाप्तः ॥ सप्तमं सम्यक्त्वभूपणाधिकारमुक्त्वाऽष्टमं सम्यक्त्वलक्षणपञ्चकाधिकारस्वरूपमाहलक्खिजइ सम्मत्तं, हिययगयं जेहि ताई पंचे। उवसम संवेगो तह निव्वेयणुकंपे अस्थिकं ॥ ४३ ॥ व्याख्या-यहृदयगतं सम्यक्त्वं लक्ष्यते-अनुमानेन ज्ञायते तानि लक्षणाति पञ्चैव न न्यूनाधिकानि, कथमि-14