________________
वारेमि इंतं परचक्कचकं, सकंपि आणेमि नियविकणं । अन्नंपि तं किंपि न अस्थि लोए, जं सिज्झए नेत्र भए नरिंदें |||२॥ एयंमि खणे नम्मसचिषेण जंपियं- जोइराय ! किमेयारिसेहिं फग्गुवग्गिएहिं १, जइ कार्यि तुम्ह सत्ती अत्थि ता मज्झ पाणपिया पणयकलहेण रूसिय गया अस्थि, तीइ विणा मह अरणमिव भवणं जायं, तं आणेसु जहा तुह भहवयमे| हस्सव गलगज्जियं सचं मुणेमि । तओ जोगिणा मंडलं पूरिकणायडियमंतवलेण कणिकाच्छिककरा मंडए कुणमाणी सा आणीया, तयणु नम्मसचियो नियं पणइणिं आगयं दद्दूण हरिसाकरियपुट्टो करे उम्भिऊण नचिउं लग्गो, रण्णावि जायच्छरिएण जोगीवि भणिओ - अस्थि कोऽवि कालेवंचणोवाओ नवित्ति, तओ तेणुत्तं-अत्थि, परं गिण्हेसु मह दिक्खं जद महसि कालवंचणं, रण्णावि तत्रयणे पडिवन्ने सो पमुइओ, तं पवज्जिऊण एवमुवएसं देइ- “नियदेद्दे बारस अंगुलाई नीहरह पविसह दसेव । पचणो तविवरीयं जो कुणइ स वंचए कालं ॥ १ ॥ एवं कूडन्भमेण भूवं भोलविय जीवहिंसाङ्गपावठाणसायरे बोलिऊण उम्मग्गे पाडेइ स दुपासंडी । अन्नया विसमचिसदाणेण रायं वा - बाऊण काकनास नहोस घिडो, रायावि विसवसगओ कहुछ अचेयणो जाओ, तओ हाहारखं कुणमाणो परियणो मिलिओ, तओ सपथया मंतवाइणो सवेऽवि इक्कारिया, तेर्हिपि नियनियसत्ती फोरवियावि बज्जे टंकियच विला जाया, सचिवाईलोओऽवि अव विसायसायरे पडिओ, अक्कंद कुणंतीओ पाणिपुडाहयपीणथणतुतहारमुत्ताहलधवलियगिहंगणाओ मिलियाओ अंतेउरविलयाओ, तओ मंतीहिं सबहा गयचिठ्ठत्ति कल्ऊिण हत्थिणीकुम्भत्थलमा