________________
शुभेऽहनि वनागभूः । पोतमारोहदन्येऽपि, खं खं वाहनमाश्रयन् ॥९५ ॥ शुभे मुहूर्चे वाते च, वर्तमाने नियामकैः । कृतकोलाहलैः पोताः, समपूर्यन्त वेगतः ॥९६ ॥ यान्त्सन्धौ यानपात्राणि, धनुर्निर्मुक्तकाण्डवत् । काप्यनूपे । महाद्वीपे, स्थापितानि नियामकैः ॥ ९७ ॥ ततोऽवतीर्य द्वीपस्थपेभ्यो मिष्टमम्बु ते । खजीवितमियादाय, भाण्डेषु निदधुस्तराम् ॥९८॥ अहंपूर्विकया लोकाः, पोतानापूरयन् रयात् । नवरं वनजन्मा तु, स्थितस्तत्र खगेहवत् ।।९९॥ किं न संवाहयस्यात्मपोतं शुभमतेऽधुना । इति पोतवणिक्पुत्रैः, प्रोक्तोऽसौ तानभाषत ॥ १०॥ मान्द्यादहं शरीरस्य, स्थाता यूयं तु गच्छत । तैरूचे पालयिष्यामो, भवन्तं सहगामिनम् ॥ १०१॥ भ्रमिर्मम वपुष्येति, पोतेऽनारूढपूर्विणः । मारे कालरोव, तनाले गन्तुमत्प्त ॥ १०२॥ इतः पुरः पदमपि, गन्तुं नेशः प्रयात तत् । वलमानास्तु गच्छेयुमौ सहादाय सहयाः ॥ १०३ ॥ सप्रेम समुदीर्येति, विसृष्टास्तेन ते ततः । प्रस्थाय खखयातव्यद्वीपेषु | क्षेमतोऽगमन् ॥१०४॥ अधारामसुतस्तत्र, महालाभं स आत्मनः । जानानो वाहनाद्वस्तु, खभृखैरुदतारयत् ॥१०५॥ सर्वतो द्वीपमालोक्य, खस्मै गेहानकारयत् । भृत्यानां नातिदूरे च, सुधीर्दिक्षु थिदिक्षु सः ॥ १०६ ॥ दासान् स. प्रेरयामास, ब्रीहिपेषणहेतवे । दासीच तन्दुलान् कर्तु, सैरिभीदोहनाय च ॥ १०७ ॥ रन्धनादिक्रियातस्तवीपं ग्रामो-18 पमामगात् । तेषां च पायसाशित्वान्नित्यं शकुनपूर्णिमा ॥ १०८ ॥ सोऽन्यदाधितटे सायं, भ्रान्त्वा किञ्चिद्विचिन्त्य च । दासेभ्यो वार्द्धि (सैरुदधि)वेलायां, कोष्णां रक्षामचिक्षिपत् ॥१०९॥ तद्भस्मगन्धमामातुं, यादांस्खायान्ति यान्ति,