________________
च । कण्डू स्फोटयितुं तत्र, निर्भयं विलुठन्ति च ॥ ११० ॥ वासितं घनसाराचैर्दधिकरकरम्भकम् । ताम्रपात्रे निधावैष, तत्र चास्थापयत्वयम् ॥ १११॥ ततो जलचरा घाणमूर्द्धयित्वास्य सौरभम् । आत्रातुं समुपायान्ति, कमलं भ्रमरा इव ॥११२॥ भूयो भूयः समायातो, विश्वस्तांस्तल्लिहश्च तान् । दिनैः कतिपयैरेष, निर्भीकानकरोत्तराम् ॥११३॥ क्रमेण स ख गन्धं, सायन् स्थालिप करे। मित्रच सोपवयात, कल तान् सुतानिव ॥ ११४ ॥ अथ यादः पुमानेकस्तरखी स च लोलुपः । अन्येभ्यः पूर्वमेवैत्य, स्माल्यां खकरमक्षिपत् ॥ ११५॥ अस्मिन्नवसरे पाणिर्वनजेन । प्रसारितः । तद्भावज्ञेन तेनापि, झम्पापातः कृतोऽर्णवे ॥११६ ॥ अन्यान्यायान्ति यादांसि, नास्त्यद्याशनमित्यसौ । निवा(विचा)र्य दाम्भिको रलकरस्वत्पार्श्वमीयिधान् ॥११७॥ वनसूनोः करे रत्नं, तइत्यास्थालिकास्थितम् । भुक्त्वाऽऽ-2 कण्ठं करम्भ च, सोनाक्षीदुदरं मुदा ॥११८॥ तदनये महारत्नं,निरीक्ष्य बननन्दनः । आगान्मुदमुपाये हि,सिद्धे कः
१९ ॥ तद्यावश्चेष्टितं पान्येऽपि नक्रा महोदधेः । रवान्यानीय दत्वा च. तस्मायादः करम्भकम् ॥ १२० ॥ उपायेनाऽमुना तेनानाय्य रत्नानि भूरिशः । आर्द्रच्छगणकेष्वन्तः, क्षिप्तान्येकैकशः क्रमात् ।। १२१॥ स रलान
थक् पृथक् । राशिद्वयं खयं कृत्वा, रक्षति स्म सदैव सः॥ १२२॥ अथासी बनजे पुष्पकचकादानहेतवे । उत्तीर्णे नाविको नावं, बद्धाखाप्सीनदीतटे ॥१२३॥ नर्मदाश्रोतसा छिन्नबन्धना प्रेरिता-x धिकम् । सा नौः स नाविकोऽम्भोघायपतविधियोगतः ॥ १२४ ॥ सिन्धर्मिहन्यमानां तामनूपद्वीपमागताम् । प्रसू