SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ * | सुखदुःखादिकं स्वर्गनरकादिष्वनुभवति, यदूचुस्त थ्याः-"ईश्वरप्रेरितो गच्छेत्स्वगर्ग वा श्वभ्रमेघ वा । अन्यो जन्तु-18 रनीशोऽयमात्मनः सुखदुःखयोः ॥१॥" इति, तन्निरासायाह-'भुञ्जई'त्ति भुङ्क्ते अनुभवति खयम्-आत्मना, कृतानि-विहितान्यर्थापत्त्या शुभाशुभानि कर्माणीति गम्यते, अत एवोक्तम्-“नामुक्त क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ १॥" यद्येवं तर्हि परकृतानि भुले न वेत्याह-'परकय'त्ति । परकृतभोगे' अन्यकृत कमेण्यन्यस्य भोक्तृत्वेऽतिप्रसाः, तुः निश्चयार्थः, यवन्यकृतमन्यो मुझे तदा देवदत्ते मुक्ते सर्वस्यापि जगतस्तृप्तिः स्यात् , तथा च न दृश्यते, अतः परकृतं कर्म प्राणी न भुके, किन्तु खकृतमेवानुभवति, यदागमः-"जीवे णं भन्ते ! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खे ?, गोयमा! अत्तकडे दुक्खे नो परकडे |दुक्खे नो तदुभयकडे दुक्खे" यद्येवमपि तबकृतस्य भोगो भवति न वेत्साह-'अकयस्स'त्ति अकृतस्य अनुपार्जि-18 तस्य 'नास्ति' न विद्यते भोगः, अकृतस्य वस्तुन एवाभावः शशशृङ्गवत् , अतः कथं तद्भोगः?, 'अन्यथा' तद्वैपरीये सकलकर्मात्यन्तोच्छेदावाप्से 'मोक्षे' मुक्तावपि स कृतभोगः स्यात्, तथा च न किमिति !, कर्मवन्धाभावात्तदनुभवकारिपौद्भलिकशरीराभावाच, इत्येवं ज्ञाततत्त्वस्य पुंसश्चतुर्थ सद्दर्शनस्थानं भवतीति गाथार्थः ॥ ६३ ॥ अथ पञ्चमं निर्वा-2 णाख्यं स्थानमाहनिव्वाणमक्खयपयं निरुवमसुहसंगयं सिवं अरुयं । जियरागदोसमोहेहिं भासियंता धुवं अस्थि ॥६॥ *** ****** *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy