SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आदिष्टः सुव्रताचार्यैनमुचेः संसदं ययौ । तं विनाऽन्यैर्नुपर्नत्वा, न्यवेश्यत स आसने ॥ ८२ ॥ स तेन यतिनाऽभाणि, पश्यन्नपि न सम्मुखम् । स्वकार्ये हि सरस्थापि, मर्यन्ते चरणा न किम् ? ॥ ८३ ॥ यदन मुनयो राजन् !, वर्षाः सम्पूरयन्त्वमी । ततोऽन्यत्र विहार, इति खीकुरु मद्गिरम् ॥ ८४ ॥ दिनानि पञ्च तिष्ठन्तु, नमुचायिति भाषिणि । मुनिः माह बने तर्हि, पुरं त्यक्त्वा यसन्तु ते ॥८५॥ सरोपो नमुचिः प्रोचे, बनादीनां हि का कथा । न स्थेयं मम । राज्येऽपि, यदि वोऽस्ति जिजीविषा ॥८६॥ ततो विष्णुर्षिहस्योचे, राज्यं ते भरतेऽखिले । तस्मात्पदत्रयस्थानं, वासा येभ्यः प्रदेहि भोः ! ॥८७॥ बिजयोऽनदीदतं, पर शाहिः क्वविद । प्रष्टाऽस्मि वस्तदा नूनं, निहन्ताऽस्म्यपराधिवत 11८८॥ ततो ज्वालाभवो नालाजिह्वत्रवृधे कुधा। स्पर्द्धयेयारुणज्योतिर्वपुषाऽम्बररोधिना ||८९॥ लक्षयोजनमाना1ोऽरौत्सीत्पद्भ्यां वसुन्धराम् । तृतीयचरणन्यासस्थानं तन्मस्तकं व्यधात् ॥१०॥ औचित्यवेदी पादेन, सम्यगाक्रम्य | कीलयत् । द्विजन्मानं चकारासो, द्विजिह्वस्थानकातिथिम् ॥९१॥ चलाचलाऽचला जज्ञे, तत्पादोद्धरदर्दुरैः । भियेव । ३. यदसौ पापी, मयोत्सङ्गेऽत्र धारितः ॥ १२ ॥ तदा चकम्पे शैलेन्द्रग्रहैर्निपतितं भुवि । काननक्षमारुहेर्भग्नं, प्रक्षुब्धं है तोयराशिभिः ॥ ९३ ॥ त्रस्तं दिग्धस्तिभिः सिन्धुजलैरुच्छलितं द्रुतम् । नागै रसातले लीनं, चन्द्रसूर्यैरभिद्रुतम् । है ॥ ९४ ॥ नखायितं स्फुरत्तारा-गणैर्यत्पदयोईयोः । अर्ध्याऽऽसं नमुचेरित्यातकाद्गङ्गाऽयतोऽलुठत् ॥ १५ ॥ मूर्खाभिषक्तो देवानां, मूर्द्धानं मेरुसन्निभम् । मुनेस्तस्य निरीक्ष्याथ, विस्मयाकुलितोऽभवत् ॥ ९६ ॥ अवधिज्ञानतो,
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy