SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ *** * * हत्या तेन भक्षितौ ॥ २९२ ॥ ततः प्रतिनिवृतोऽसावपश्याटपादपम् । प्रलयाम्मुदसंवादिपक्षिकोलाहलाकुलम् । ॥ २९३ ॥ अक्षबीजसमुत्पन्ना, ऋषयोऽध्युष्टकोटयः । वालिखिल्याभिधास्तखाधसाद्विदधते तपः ॥ २९॥ ॥ गरुडो। यावदारूढो, मनस्तापद्रुमः । तेन चश्वा गृहीतच, मुनीनां मृतिरस्तु मा ॥ २९५ ॥ समुत्क्षिप्य ब्रजन् व्योमा-1 छादयन् विस्मयाकुलान् । सुरासुरान् प्रकुषाणः, सोऽभुचत् सिन्धुकाममे ॥ ५९६ ॥ तटालता भूमिर्जमैलङ्केति ।। * सोध्यते । या निशाचरराजस्थ, प्रसिद्धाऽस्ति महापुरी ॥२९७ ॥ ततो हिमाचले गया, पितरं गरुडोऽववत् । दन्ति कांदनेनापि, बुमुक्षा मे न जग्मुषी ॥ २९८ ॥ निषादान् खाद तेनेप्ति, प्रोक्त जग्ध्या स तांस्ततः । एस्याल्बत् ।। कश्यपं तातामृतं कास्ति ? समादिश ॥ २९९ ॥ सोऽवादीद्वत्स ! पाताल-सप्तकाधःस्थकुण्डके । धगद्धगिति जानल्यमानामौ तद्विवर्तते ॥ ३० ॥ सावधानैः खयं तप, देवायैस्तत्र रक्ष्यते । अतोऽमृतं न केनापि, ग्रहीतुं शक्यतेअर्भक ! ॥ ३०१॥ तत्प्रासौ कोऽप्युपायो मे, ताप्तास्तीति तदीरितः । स आख्यदाज्यलक्षौद्र-दभ्यम्भोभिरनारतम् ॥ ३०२ ।। कृशानौ तर्पिते क्त्स, १ लभ्यते यदिवा न वा। प्राऽमृतेऽपि जायते, तमोगा विनराशयः ॥३०३ ॥ युग्मम् । इति कश्यपवाक्येन, वैनतेयेन सस्थरम् । गस्या मध्वादिभिर्वलिः, सन्सर्थ परितोचितः । ॥३०४ ॥ अमिना प्रीणितेनास्वामृतकुण्डं प्रदर्शितम् । तेनाप्चादाय पीयूष, मक्षु तस्माद्विनिर्गतम् ॥ ३०५॥ तद्रक्षकसुरैर्युष्ट, यत्पक्षी कुण्डतोऽमृतम् । आदाय यातीतिश्रुत्वा, बुक्षुभुलिदशादयः ।। ३०६ ॥ ततः सर्वाभिसारण, *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy