________________
*
*-*
*****
स्थाह मातरम् । किमकाण्डे द्वितीयाण्डमौत्सुक्याद्विभिदे त्वया ? ॥ २७८ ॥ अपूरयिष्यं तेऽवश्य-महं मातर्मनो-13 रथान् । चेदजङ्गमकायो मा-भविष्यं त्वदमाग्यतः ॥ २७९ ॥ तस्मातृतीयमण्डं लं, चिरं रक्ष विचक्षणे! । अस्मायो भविता सूनुः, स से दुःख हरिष्यति ॥ २८० । सोऽनूरु सारधिश्चके, रथे फिरणमालिना । विनताऽपि तृतीयाण्ड, पूर्ण मत्वाऽभिदत् स्वयम् ॥ २८१॥ तस्मादाविरभूझोगि-कुलकालो महाबलः । गरुडो विनताखान्तमहोदधिसुधाकरः ॥ २८२ ॥ शैशवेऽपि हि स क्रीडन्निजाहिसुतमृत्युकृत् । विलोक्य कबा विनता, प्रत्यहं क्लेश्यतेऽधिकम् । ॥ २८३ ॥ विनतामथुनीरेण, सिञ्चन्तीमषनीवनीम् । पिलोक्य गरुडः माह, मातः ! किं रुद्यते स्वया ? ॥ २८४ ॥ साऽप्यूचे जीवितस्यार्थे, सपत्या दास्यमाश्रिता । तदादेशं भयभ्रान्ता, करोमि प्रतिवासरम् ॥ २८५ ॥ तत्वा गरुडोऽवादीहास्यात्वं मुच्चसे कथम् ? । साऽप्यूचे यदि घस्स! त्य-ममृतं स्फुटमानयेः ॥२८६ ॥ तत्क्यास्त्यम्बेति | पृष्टा साऽऽघष्टे वेति पिता तप । स चाश्रमे घदर्याख्ये, तप्यते दुस्खपं तपः ॥ २८७ ॥ तस्क्षणाद्गरुडस्तत्र, गत्वा पादौ | | नमन् पितुः । ज्ञातोऽप्रत्यक्षज्ञानेन, करस्पर्शान्ममैष तुरु ॥ २८८ ॥ ताताहं क्षुधयानान्सस्तन्मे पितर भो-8 जनम् । इत्युक्तो वैनतेयेन, कश्यपस्तमभाषत ॥ २८९ ॥ इतः समीपणे पभ-सरस्वति महागजः । योजन-4 द्वादशायामस्तन्मानः कच्छपस्तथा ॥ २९ ॥ कोपाटोपोत्कटावेतौ, युध्यमानौ परस्परम् । कुर्याते सरसः क्षोभ, मन्थाद्री इब जङ्गमौ ॥ २९१ ॥ तो व्यापाथ यथाखैरं, मुक्ष्य छिन्धि क्षुधाग्यथाम् । गत्पैकेन क्रमेणाथ, तो।
*