SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ --- स्तदा ॥ २६३ ॥ एकाकिनाऽपि भीमेना, पीतं भुपराधशातथैव सम केऽदो, भोजनं खलतैलयोः ॥२६॥ पिवेद घटसहस्राणि, कुम्भकर्णः सदा यदि । दशतैलघटानां ते, तदा पानं न चित्रकृत् ॥ २६५ ॥ अन्यच्चैतत्पुराणेषु, श्रूयते यदगस्तिना । दानवानां विनाशाय, निपीतः क्षारवारिधिः ॥ २६६ ॥ स्वग्र्गोत्तीर्णा जटाजूटाच्छम्भोगका विनिर्गता । वहन्ती जसंजस्य, मुनश्चाश्रममीयुषी ॥ २६७ ॥ तेन पीत्वा सहस्रं सा, यर्षाणां भ्रामितोदरे । | तन्मुक्ता पप्रथे लोके, जाह्नवीयभिधानतः ॥ २६८ ॥ यदि ताभ्यासृषिभ्यां भोः, ! पीते सिन्धुसुरापमे । दश| तैलघटापानं, तदा करते न मन्यते ? ॥ २६९ ॥ गजचर्मदृतिस्तादृय, मयोढेकाकिना कथम् ? । प्रामं नीता च । | तत्रेदं, गरुडाख्यानकं शृणु ॥ २७० ॥ कश्यपस्य ऋषेः पन्यौ, द्वे कद्रुविनताहये । ताभ्यां परस्परं चक्रे, पणम-13 न्धोऽन्यदेदृशः ॥ २७१ ॥ कार्य दास्यं तयाऽन्यस्या, या पणेन विजीयते । अथयाऽत्र समानीय, दातव्यममृतं द्रुतम् | ॥ २७२ ॥ ततः कवा जिता दास्यं, विनता तन्वती भृशम् । तया विमान्यते नित्यं, सपनीति विरोधतः ॥२७३॥ आजन्मदासभावेन, विनता दुःखिताऽधिकम् । गर्भभारालसाङ्गी च, सुषुवे साऽण्डकत्रिकम् ॥ २७४ ॥ औत्सु-18 क्यादास्यमोक्षायैकस्मिन् भिन्ने तयाऽण्डके । वृश्चिकान् निर्गतान् वीक्ष्य, विषादो विदधेऽधिकम् ॥ २७५ ॥ यस्या, देवहताया मे, प्रसूतिरजनीदृशी । कथंकारमहं पारं, तद्यासे दास्यवारिधेः ? ॥ २७६ ॥ कालं कियन्तमप्येषा, व्यतिक्राम्यातिदुःखिनी । आशानिबद्धवान्ताऽण्डं, द्वितीयं विनताऽभिनत् ॥ २७७ ॥ तस्मादनूरुर्निर्गच्छन् , सखेदं ।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy