SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ * AXXARA सम्मत्तनाणचरणा संपुन्नो मोक्खसाहणोवाओ । ता इह जुत्तो जत्तो ससत्तिओ नायतचाणं ॥ ६५ ॥ व्याख्या-अहद्गुरुतत्त्वेषु सम्यग्भावः-शोभनः परिणामः सुरैरप्यचाल्यः सम्यक्त्वं क्षायकादि, ज्ञायते सचराचरं । जगदिति ज्ञानं मतिश्रुतावधिमनःपर्यायकेवलरूपं, चर्यते सत्कर्तव्यविशेषोऽनेनेति सामायिकच्छेदोपस्थाध्यपरिहै हारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपं चरणं, सम्यक्त्वं च ज्ञानं च चरणं च सम्यक्त्वज्ञानचरणानि 'सम्पूर्णः' अयिकलो 'मोक्षसाधनोपायो' मुक्तिगमनकारणं. प्राकृतत्वादत्र पुंस्त्वं न दोपायेति, यथा साधनेन भूधनः परच४ विजित्य राज्यादिकमासादयते तथाऽनेनोपक्रमेणाऽऽन्तरान् रिपून् जित्वा निवृतिपुरीराज्यश्रियमाश्रयति, तस्मात् 18 |'इह' मोक्षसाधनोपाये 'यत्नः' उद्यमः 'स्वशक्तितो' निजवीर्यानतिक्रमेण सर्वबलेन युक्तः, केषाम् ? 'ज्ञाततत्त्वानाम् से अवगतजिनवचनरहस्यानां, एवमुद्यमवतो मोक्षोपायाख्यं षष्ठं स्थानं स्यादिति गाथार्थः ॥ ६५ ॥षण्णामपि स्थानानां भावार्थो नरसुन्दरकथया कथ्यते, तथाहि__ अत्थि समत्थपसत्थकंचणरयणकंतकतिपंतिभासुरसुरसिहरिसेहरदीवे सिरिमंजंबूद्दीवे पढमहीवे निरंतरछेरय-12 परंपराविचित्ते सिरिभरह खित्ते तरणिच तरुणीमणीमयकंची कञ्चीणाम महानगरी-घण्टापहं जीइ पलोइऊणं, माणिकमुत्ताहलजालिकिण्णं । मन्नेह चित्तमि जो बुहोऽवि, जलावसेसं रयणायरंपि ॥ १॥ तत्थ पसत्थस-11 | स्थसकलकलाकलियजयसुंदरो नरसुन्दरो राया, जेणं बाहुमहीहरेण सययं मंषित्तु सबत्तओ, जुझं दुद्धरसायरं * * *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy