________________
अणमिघ सयाविहु वहतो। सो पुत्ताणं पुरओ, कहिउंपि न सकए विप्पो ॥ ८७ ॥ पुत्तावि विजवलिया, सययं । रायप्पसायपरिकलिया । सिवमग्गतत्तनडिया, पांडेया मिच्छत्तपंकाम्म ॥ ८८ ॥ अह सामचंदविप्पो, तं सपइन्नं । मणमि सुमरंतो । रोगेहिं पीडियतणू, चरमअवत्थाइ संपत्तो ॥ ८९॥ तम्मि समयंमि तणया, पणया पभणति ताय ! उज्जमसु । रिणमुक्खधेणुभूमीकणयाइपयाणकम्मेसुं ॥ ९० ॥ अट्ट महादाणाई, दाऊणं पूइऊण देवगणं । जीवियअंतमि ठिओ, सूरिरिणं तं स सुमरेइ ॥ ९१ ॥ भणियं च-अचला चलंति पलए, मजायं सायरावि लचति । गरुआ तहिपि काले, पडियन्नं नेव सिढिलन्ति ॥ ९२॥ किंपि कहणुजयं तं, तणया नाऊण तस्स सम्भावं । पमणसु नियकरणिजं, जं किंपिवि अस्थि तुम्ह मणे ॥९३॥ अवलंबिय धीरत्तं, सगग्गएणं सरेण सोमदिओ । एगं| मह अत्थि अणं, जइ देह कहिंपि ता भणिमो ॥९४ ॥ तो ते भणंति तणया, पसिऊण कहेसु जं तयं कुणिमो । दो कण्णमंततत्तं, परमिट्ठीबिहु न याणेइ ॥९५ ॥ सो आह सुणह बच्छा!, जिणेसरो सूरी अस्थि मह मित्तो । तेण, सह मइ पइन्ना, निहिलाभत्थे कया एवं ॥ ९६ ॥ अद्धप्पयाणवयणच्छलेण छलिओऽम्हि तेहि सूरिहिं । दितस्सवि तस्सद्धं, गिण्हंति न ते निरीहमणा ॥ ९७ ॥ तो तेहिं भणिओऽहं, जइ अद्धं देसि तो सुयजुयाओ । इकं वियरसु तणयं, अन्नह विहवेण पज्जत्तं ॥९८ ॥ इय तेसिं रिणं बच्छा!, अज्जयि सल्लुछ सल्लुए हियए । इहि कहियं पुरओ, तुम्हाणं कुणसु जह जुत्तं ॥ ९९ ॥ इय सुणनि दुवे तणया, तक्ष्यणं जोडिऊण करकमले। पभणंति ताय ! देमो, तुम्ह