________________
भिर्भुवि माहात्म्यं प्रकाश्य प्रान्ते गृहीतानशनैः स्वः प्रभावयितुमिव प्रतस्थे ।-मुदायखपटप्रभोर्गणभृतो जगदिश्रुतं, चरित्रमिति चित्रकृत् श्रुतिपथे निधायाजवत् । जिनाधिपतिशासनोन्नतिकृते कृतज्ञोत्तमाः!, कलासु सकलाखपि । प्रतनुतादरं यत्नतः ॥ १॥ विद्यावद्विषये श्रीमदार्यखपटाचार्यकथा ॥ षष्ठं विद्यावत्प्रभावकलक्षणमुक्त्वा सप्तमं सिद्धप्रभावकखरूपं गाथा पूर्वार्द्धनाह
___ संघाइकजसाहग-चुण्णंजणजोगसिद्धओ सिद्धो। | व्याख्या-सस्य-साधुसाध्वीश्रावक श्राविकारूपस्य, आदिशब्दाजिनगृहजिनविम्वजिनागमानां च यत्कार्यप्रयोजनं तस्य साधकानि-सम्पादकानि यानि चूर्णानि- सुवर्णसियाधुत्पत्तिजनकान्यौषधिवृन्दोद्भवानि अअनानिच निधिदर्शनारशीकरणकारणानि नेत्राअनानि योगाश्च-सौभाग्यदौर्भाग्यकराः पादलेपादिव्योमोत्पतनसाधकास्तैः सिद्ध एव सिद्धको-जगति प्राप्तप्रतिष्ठः सिद्धो भवतीति माथापूर्वार्धार्थः ॥ भावार्थस्तु श्रीपादलिसाचार्यदृष्टान्तेन । दृढीक्रियते तथाहि
सिरिभारहवासम्मी, लच्छिअवंझा पुरी अउज्झत्ति । जिणजम्मगोरवेणं, जीव समा नो सुरपुरीवि ॥१॥ तीए फुल्लो सिट्टी गुणेहिं लच्छीइ पूरिओवि दढं । पडिमानामेण पिया तस्स य सोहग्गअप्पडिमा ॥२॥ सा पाइरुहि देविं आराहा निच्चमेव पुत्तफए । चइऊणं सावजं कजं कयपोसडववासा ॥३॥ एगमणा जा चिट्ठइ कुणमाणी