SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ शरिणं, किं न्यूनमासीदेपामृषियन्दापनं विना, मुधैव द्विजमूर्द्धन्यनर्थवत्रपातः कृतः, तदवश्यं ब्रह्महत्यापातकलितो. नृपोजनि, अतः परं चास्मद्धत्ययाऽधिकतरमात्मानं पातकपङ्के निमजयिष्यति, राजापि तत्स्वरूपं विनिरूप्य खेद-18 खिन्नो मुखं दर्शयितुमक्षमः पातालमूलं प्रविविक्षुरिव विपक्षभूधपक्षच्छेदनमहेन्द्रस्य श्रीमहेन्द्रोपाध्यायस्य पादारवि-14 नन्दमभिवन्यावादीत-महात्मन् ! अस्मादकृत्यान्मां निस्तारय, क्षमानिधे ! क्षम्यतामयं ममापराधः, प्रसत्तिश्चाधी यता, यतो मानामा स्य हि अलि हान्नः, यदुक्तं-अधना धनमिच्छन्ति, धनमानौ हि मध्यमाः। उत्तमा मानमिच्छन्ति, मानो हि महतां धनम् ॥ १॥ अतः परं किमुच्यते,-माताऽसि मे त्वं जनकस्त्वमेव, प्रभुर्गुरुस्त्वं, मम बान्धवोऽपि । त्वं जीवदाता शरणं शरण्यः, प्रसीद मां तारय पातकाब्धेः ॥१॥ अतो द्विजन्मनां जीवितदानेन । प्रसद्यतां हत्यापातकदोषकश्मलितं च मां निर्मलीकुरु । अत्रान्तरेऽम्बरे वाणीशी प्रोललास-'ययमी विप्राः श्रीमदहद्दीक्षां कक्षीकुर्वन्ति, तदा प्राणन्ति नान्यथा' नरेन्द्रेणापि तद्वचस्यङ्गीकृते सर्वेऽपि ते विप्राः सजीवभूयुः, ततस्ते। भावशून्या अपि जिजीविषया महेन्द्रोपाध्यायसविधे व्रतं प्रपन्नाः, राजापि परमश्नावकत्वमङ्गीकृत्य त्यक्तमिध्यात्वा-13 भिनिवेशः प्रविवेश श्रीजिनशासनप्रासादे, तं च तीर्थयात्राद्युत्सवधर्मकृसैः प्रदीपैरिव द्योतयामास । अथ श्रीमहेन्द्रोपाध्याया जिनशासनं प्रभावयित्वा द्विजमुनिभिः समं भृगुकच्छपुरमेत्य श्रीआर्यखपटाचार्यानवन्दत, तैरपि भृगुकच्छे श्रीमुनिसुव्रतखामिचैत्यमहातीर्थ स्थापयित्वा सर्वानुयोगयोग्यं श्रीमहेन्द्रं स्वीयपट्टे निवेश्य विविधप्रभावना K ARRC
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy