SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ न्द्रनामोपाध्यायः श्रीभृगुकच्छपुरादत्र देशे समेतः कापि सन्निवेशे समीपवर्ती वर्तते,स एवास्मानिस्तारयितुमीशो नान्यः, यतः-सन्त एव सतां नित्यमापत्तारणहेतवः । गजानां पङ्कममानां, गजा एव धुरन्धराः ॥१॥ इति तन्मुखादवगत्यह श्रीसङ्घन तत्पार्थे साधुयुग्मं प्रजिष्ये, तेनापि तौ सुनी समागतौ वीक्ष्य सहसोत्थाय सादरमभिगत्य पृष्टौ-हेखच्छौ केन सङ्घप्रयोजनेन चरणचक्रमणरीणताऽऽहता ? सद्यः प्रतिपाद्यतां, तावप्यामूलचूलं विशाम्पतिवैशसवृत्तं तत्पुरो १ निवेदयामासतुः, सोऽपि सङ्घादेशेनोत्सुकमनाः पाटलीपुत्रपत्तनं तेन यतियुगेन समं प्राप, तत्र सर्वानपि मुनीन् स. म्मील्य प्रतिहारनिवेदितो दूरीकृतविषादः स वाचको राजसंसदमाससाद । नृपोऽपि तानागच्छतो ज्ञात्वा खसमानासनेषु पार्थद्वयेऽपि भषणानिव कृतालङ्काराम् श्राह्मणानुषवेशितवान् । अब स नहेन्द्रः करवीरतरूद्भूतकरवीरलम्बकम्बाद्वयं पृथक् पृथक् कराभ्यामुपादाय सप्रश्रयमिव नृपमपाक्षीत्-राजन् ! कस्मिन् पक्षे द्विजातीन्नमस्कुर्मः,, नृपोऽपि तदपायमजानानस्तेषामुत्कर्ष प्रोडासयन्नाह स्म- सर्वेऽप्यमी पूज्या एव तस्माद्यथाखैरमादरपरा वन्दध्वं श्रेणिद्वयस्थानपि, ततो महेन्द्रो महेन्द्र इव समुल्लसन्माहात्म्यो वज्रपातप्रायकम्बायुगलमेकपक्षात् द्वितीयपक्षं याव मयामास, तावत्तेषां शिरांसि कन्दुकवद्भूम्यामपप्तन्, ततोऽकस्मादेव राजलोकैः कोलाहले कृते द्विजसनाभयो । | द्रुतमेत्य विलेपुः-हाऽनेन दुष्टेन महीनेन यष्टयाऽऽहत्य सुप्तः कृष्णसर्पो जागरितः, यदमी महात्मानो मुनयोऽवग-13 णिताः, खहतेन तदङ्गारवर्षणमकारि, यत्कदाचिदपि न भूतं द्विजप्रणमनं मुनिभ्यः, तस्माद्धिगमुं नृपमकृत्यका R
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy