________________
SARKARKAk:
शत्ति । सिरिनागचंदसिट्टी, समागओ सुणइ तवरियं ॥८४॥ मुच्छानिमीलियच्छो, सिट्ठी धरणीयले तओ पडिओ। उवयारेहिं तह सीयलेहिं पुण चेयणं पत्तो ॥ ८५ ॥ तत्तो दुरंतनंदण-सोयसमुद्दो करेइ सो सिट्ठी । रयणजुए इब उम्मी, तग्गुणसहिए बहुविलावे॥ ८६ ॥ अह रोयइ तणएणं, तेण विणा किमिह जीविएणं? मे । उल्लसिररयणरहिएणेव निहाणस्स भंडेणं ॥ ८७ ॥ तम्हाऽणसणं काउं, साहेमि गई सुएण पडिवन्नं । न य तस्स विरहअग्गीदाहं ।
सकेमि इह सहि ॥ ८८ ॥ संकुचियवयणकमला, चंदस्सप दंसणेण सिहिस्स । लज्जाए पायालं, पविसिउकामुच्च ते ६ * सबे ॥ ८९ ॥ जपंति तओ पणिणो, ताय ! स ते नंदणो धुवं जियइ । जस्स जसमहातरुणो, अम्हे अंकूरसारिन्छा ।
॥ ९० ॥ जेण य निययं जीयं असारभूयं मणे मुणंतेणं । चइऊण वजसारं, सत्तं अवलंबियं शत्ति ॥ ९१ ॥ अह इंतं । गयणपहे, ते वणिणो उवयं मुहं काउं । पिक्खंति वरविमाणं, गीयझुणितुररवप्पवरं ॥९२॥ ते विष्फारियनयणा, सविम्या जाय तत्थ चिट्ठति । ता समिरलसिरकेलं, विमाणयं तत्थ संपत्तं ॥ ९३ ॥ ओयरिय विमाणाओ, कलत्तकलिओ स नागदत्तवणी । पिउणो चलणे वंदइ, उप्पायंतो जणे चुजं ॥९४॥ आणंदियस्स विम्य-परस्स तायस्स पुछमाणस्स । नमिउं स नागदत्तो, नियवृत्तं कहिउमाढत्तो ॥ ९५ ॥ तम्मि अचलस्स सिहरे, आसायणजुग्गमूलफ।
लवियले । पइदियहं, काहमहं उववासं छिन्नदुहवासं ॥९६॥ सिरिविज्जाहरनिम्मियजिणभवणविभूसणं रयणपडिमं । 3 * रिसहेसरस्स सयलं, दिणंपि भत्तीइ पूर्वतो ॥९७॥ हियए जिणमयतत्तं, झायन्तो जीविएऽपि मरणेऽपि । असलिय