________________
॥७॥परा
चडिही । तण्हाछुहाबिनडिओ, फलजलरद्दियम्मि सेलस्मि ॥७०॥ ता तुम्हाणं मज्झे, एगो करिऊण साहसं पुरिसो । नित्यारिय सयलजणं, वित्थारउ नियजसं लोए ॥ ७१ ॥ कम्पन्तसयलगत्तं मचुभरणेव एगयं बुडूं । तत्तो स नागदत्तो, जम्पर महुराइ जीविव समुद्धरतेण । अज्जिज्जउ सुरलच्छी, | भवया सेसाउणा सुधिरा ॥ ७३ ॥ बुट्टी साहइ रे बाल !, अम्ह एरिसममंगलं भणसि । जइ जाणेसि मणुर्न्न, ता किं न कुणसि ? इमं कम्मं ॥ ७४ ॥ बाला तरुणा बुड्डा, अधणा सधणा सरोय नीरोया । गुट्टा सधेऽवि जणा, तत्रयणं नेत्र मन्नंति ॥ ७५ ॥ तत्तो स नागदत्तो, चिंतइ नूणं जयम्मि सस्स । सुहिअस्स य दुहियस्स य, मरणाउ भयं समं चैव ॥ ७६ ॥ भणियं च - सच्चेऽवि मुक्म्बकंखी, सचेऽविहु दुक्खभीरुणो जीवा । सब्वेऽवि जीवियपिया, सबे मर - ] गाउ वीहंति ॥ ७७ ॥ साहारणम्मि मरणे, सहावओ इत्थ जायमाणम्मि । जो उवयारं किंचिवि, करेइ सो जीवह | जयम्मि ॥ ७८ ॥ पारवयस्स य कए, तुलाइ चढिऊण तोलयं तेणं । वजाउहेण रण्णा, जसेण संजीविओो अप्पा ॥ ७९ ॥ एयाणं पाणीणं, जइ दाउं जीवियं मरिस्समहं । तो मे किंपिवि नहु सोयणिज्जमत्थित्थ भुवणम्मि ||८०|| सज्जीकाउं पोए, तुम्भेहिं सावहाणचित्तेहिं । टायवमिय भणित्ता, स नागदत्तो गिरिं पत्तो ॥ ८१ ॥ तत्ताडियढक्कार वसंखुद्ध नियंतयाण पक्खीणं । पक्खपत्रणेण पोया, पणुल्लिया निग्गया तत्तो ॥ ८२॥ सिंहलदीवम्मि गए, रण्णाओमुक्कसुकप पोए । पडिभंडेगं भरिडं, पत्ता वणिणो सनयरम्मि ॥ ८३ ॥ सुणिउं ताणागमणं, नंदणदंसणसमूसिओ