________________
वाएसरियापसायवसओ गयकसाओ ॥ ५ ॥ सबैयुं सत्तेमुं, करुणाकरणुज्जयावि सवकालं । दुद्धरपमावसिंधुरमुसु| मूरणहरिवर सरिच्छा ॥ ६ ॥ नासियमयणवियारावि सिद्धिरमणीइ विहियपरिवारा। परिहरियस यलदविणावि गहियचारित्तवररयणा ॥ ७ ॥ निरुवमउवसमरसभरपूरियहियया सया दयानिरया । रागद्दोस विमुका, हवंति गुरुणो भवविरत्ता ॥ ८ ॥ इाद बहुयारं मयलजणाणं पुरो नराहिबई । वण्णइ गुरुण गुरुयरगुणनिवहं भत्तिराएणं ॥ ९ ॥ कलावयम् । माणुसत्तं वरो धम्मो, गुरू चारितबंधुरो । जयम्मि दुलहा एसा, सामग्गी सबपाणिणं ॥ १० ॥ एरिसगुणगणकलिए गुरुणो सेवंति जे जए धन्ना । धन्नयरा उण तेसिं पिवंति जे वयणअमियाई ॥ ११ ॥ एरिसवयणरसेणं बहूण चित्ताउ पावकम्ममलं । पक्खालिय जिणधम्मे, संठाव भूवई लोए || १२ || एगो पुण सिडिओ, विजओ नामेण भणइ नरनाहं । जं तं वण्णसि मुणिणो तं सर्व्वं पिटु पलालसमं ॥ १३ ॥ समिरपहिल्लिरघयवडतरलं कह धारयंति | ते चित्तं ? । नियविसयपसत्ताई करणार कहं निरंधन्ति ? ॥ १४ ॥ उचियं दुहियजणाणं, हणणं जं ते विणासिया संता । नियकम्मं वेत्ता, सुगई पावंति महिनाह ! ॥ १५ ॥ अपमाएणं लम्भइ मुक्खसुहं एरिसंपि तचवणं । जरहरतक्खयचूडामणिउवएसस्स सारिच्छं ॥ १६ ॥ एवं मुद्धजणं पिटुवायालो भज्जइ सुमग्गाओ । तप्पडिबोहनिमित्तं राया जक्खाभिहं पुरिसं || १७ || आइसई विजएवं मित्तिं काउं ममाहरणमेयं । तस्स य रयणकरंडे खिवेहि वीसासिउं कवि ॥ १८ ॥ रायाएसं तेणवि तहेव काऊण सामिणो भणियं । रायावि पडघोसनपुरस्सरं इय कहावेड़